संभवात्संभवविलयस्वरूपे संभवतः । ततो देवादिपर्याये संभवति मनुष्यादिपर्याये विलीयमाने चान्यः संभवोऽन्यो विलय इति कृत्वा संभवविलयवन्तौ देवादिमनुष्यादिपर्यायौ संभाव्येते । ततः प्रतिक्षणं पर्यायैर्जीवोऽनवस्थितः ।।११९।।
तम्हा दु णत्थि कोई सहावसमवट्ठिदो त्ति संसारे । संसारो पुण किरिया संसरमाणस्स दव्वस्स ।।१२०।।
घटाधारभूतमृत्तिकाद्रव्यवत् मनुष्यपर्यायदेवपर्यायाधारभूतसंसारिजीवद्रव्यवद्वा । क्षणभङ्गसमुद्भवे हेतुः
कथ्यते । संभवविलय त्ति ते णाणा संभवविलयौ द्वाविति तौ नाना भिन्नौ यतः कारणात्ततः
पर्यायार्थिकनयेन भङ्गोत्पादौ । तथाहि – य एव पूर्वोक्तमोक्षपर्यायस्योत्पादो मोक्षमार्गपर्यायस्य विनाश-
स्तावेव भिन्नौ न च तदाधारभूतपरमात्मद्रव्यमिति । ततो ज्ञायते द्रव्यार्थिकनयेन नित्यत्वेऽपि
पर्यायरूपेण विनाशोऽस्तीति ।।११९।। अथ विनश्वरत्वे कारणमुपन्यस्यति, अथवा प्रथमस्थलेऽ-
धिकारसूत्रेण मनुष्यादिपर्यायाणां कर्मजनितत्वेन यद्विनश्वरत्वं सूचितं तदेव गाथात्रयेण विशेषेण
anya vilay chhe’ em kahevāmān āvatān, te bannenā ādhārabhūt dhrauvyanun anyatva asambhavit hovāthī udbhavanun ne vilayanun svarūp pragaṭ thāy chhe; tethī devādiparyāy utpanna thatān ne manuṣhyādiparyāy naṣhṭa thatān, ‘anya udbhav chhe ane anya vilay chhe’ em gaṇavāthī (arthāt evī apekṣhā levāthī) udbhav ane vilayavāḷā devādiparyāy ane manuṣhyādiparyāy pragaṭ thāy chhe( – khyālamān āve chhe). māṭe pratikṣhaṇ paryāyothī jīv anavasthit chhe. 119.
anvayārthaḥ — [तस्मात् तु] tethī [संसारे] sansāramān [स्वभावसमवस्थितः इति] svabhāvathī avasthit evun [कश्चित् न अस्ति] koī nathī (arthāt sansāramān koīno svabhāv kevaḷ ekarūp rahevāno nathī); [संसार पुनः] sansār to [संसरतः] *sansaraṇ karatā [द्रव्यस्य] dravyanī [क्रिया] kriyā chhe.
*sansaraṇ karavun = goḷ pharyā karavun; palaṭāyā karavun.