Pravachansar-Gujarati (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 275 of 513
PDF/HTML Page 306 of 544

 

kahānajainashāstramāḷā ]    gneyatattva    -pragnāpan    275    

व्यञ्जितनित्यत्वे योऽर्थः तत्तु द्रव्यम् एवमनुत्पन्नाविध्वस्तो द्रव्यसमयः, उत्पन्नप्रध्वंसी पर्याय- समयः अनंशः समयोऽयमाकाशप्रदेशस्यानंशत्वान्यथानुपपत्तेः न चैकसमयेन परमाणोरा- लोकान्तगमनेऽपि समयस्य सांशत्वं, विशिष्टगतिपरिणामाद्विशिष्टावगाहपरिणामवत् तथाहि यथा विशिष्टावगाहपरिणामादेकपरमाणुपरिमाणोऽनन्तपरमाणुस्कन्धः परमाणोरनंशत्वात् पुनरप्यनन्तांशत्वं न साधयति, तथा विशिष्टगतिपरिणामादेककालाणुव्याप्तैकाकाशप्रदेशाति- संख्येयासंख्येयानन्तसमयो भवति, तथापि वर्तमानसमयं प्रत्युत्पन्नप्रध्वंसी यस्तु पूर्वोक्तद्रव्यकालः स त्रिकालस्थायित्वेन नित्य इति एवं कालस्य पर्यायस्वरूपं द्रव्यस्वरूपं च ज्ञातव्यम् ।। अथवानेन गाथाद्वयेन समयरूपव्यवहारकालव्याख्यानं क्रियते निश्चयकालव्याख्यानं तु ‘उप्पादो पद्धंसो’ इत्यादि गाथात्रयेणाग्रे करोति तद्यथासमओ परमार्थकालस्य पर्यायभूतसमयः अवप्पदेसो अपगतप्रदेशो द्वितीयादिप्रदेशरहितो निरंश इत्यर्थः कथं निरंश इति चेत् पदेसमेत्तस्स दवियजादस्स प्रदेशमात्रपुद्गलद्रव्यस्य संबन्धी योऽसौ परमाणुः वदिवादादो वट्टदि व्यतिपातात् मन्दगति- गमनात्सकाशात्स परमाणुस्तावद्गमनरूपेण वर्तते कं प्रति पदेसमागासदवियस्स विवक्षितै- काकाशप्रदेशं प्रति इति प्रथमगाथाव्याख्यानम् वदिवददो तं देसं स परमाणुस्तमाकाशप्रदेशं यदा व्यतिपतितोऽतिक्रान्तो भवति तस्सम समओ तेन पुद्गलपरमाणुमन्दगतिगमनेन समः समानः समयो भवतीति निरंशत्वमिति वर्तमानसमयो व्याख्यातः इदानीं पूर्वापरसमयौ कथयतितदो परो पुव्वो तस्मात्पूर्वोक्तवर्तमानसमयात्परो भावी कोऽपि समयो भविष्यति पूर्वमपि कोऽपि गतः अत्थो जो एवं यः समयत्रयरूपोर्थः सो कालो सोऽतीतानागतवर्तमानरूपेण त्रिविधव्यवहारकालो भण्यते समओ उप्पण्णपद्धंसी तेषु त्रिषु मध्ये योऽसौ वर्तमानः स उत्पन्नप्रध्वंसी अतीतानागतौ तु संख्येयासंख्ये-


pragaṭ thāy chhe evo padārtha te dravya chhe. ā rīte dravyasamay (arthāt kāḷadravya) anutpanna- avinaṣhṭa chhe ane paryāyasamay utpanna -dhvansī chhe (arthāt ‘samay’paryāy utpattivināshavāḷo chhe). ā ‘samay’ niransh chhe, kāraṇ ke jo em na hoy to ākāshanā pradeshanun niranshapaṇun bane nahi.

vaḷī ek samayamān paramāṇu lokanā ant sudhī jato hovā chhatān ‘samay’nā ansho paḍatā nathī; kāraṇ ke jem (paramāṇune) vishiṣhṭa (khās prakāranā) avagāhapariṇām hoy chhe tem (paramāṇune) vishiṣhṭa gatipariṇām hoy chhe. te samajāvavāmān āve chheḥjem vishiṣhṭa avagāhapariṇāmane līdhe ek paramāṇunā kad jevaḍo anant paramāṇuono skandh bane chhe topaṇ te skandh paramāṇunā anant ansho siddha karato nathī, kāraṇ ke paramāṇu niransh chhe; tem jyāre ek kāḷāṇuthī vyāpta ek ākāshapradeshanā atikramaṇanā māp jevaḍā ek