Page 508 of 513
PDF/HTML Page 541 of 546
single page version
गेण्हइ विधुणइ
गेण्हदि णेव ण
एक्कं खलु तं भत्तं
गेण्हदि णेव...परं
एक्को व दुगे बहुगा
गेण्हदि व चेलखंडं
एगंतेण हि देहो
एगम्हि संति समये
एगुत्तरमेगादी
चत्ता पावारंभं
एदाणि पंचदव्वाणि
चरदि णिबद्धो णिच्चं
एदे खलु मूलगुणा
चागो य अणारंभो
एयग्गगदो समणो
चारित्तं खलु धम्मो
एवं जिणा जिणिंदा
चित्तस्सावो तासिं
एवं णाणप्पाणं
एवं पणमिय सिद्धे
छदुमत्थविहिद
एवं विदिदत्थो
छेदुवजुत्तो समणो
एवंविहं सहावे
छेदो जेण ण विज्जदि
एस सुरासुरमणुसिंद
एसा पसत्थभूदा
जदि कुणदि कायखेदं
एसो त्ति णत्थि
जदि ते ण संति
एसो बंधसमासो
जदि ते विसयकसाया
जदि दंसणेण सुद्धा
ओगाढगाढणिचिदो
जदि पच्चक्खमजादं
ओरालिओ य देहो
जदि संति हि पुण्णाणि
जदि सो सुहो
कत्ता करणं कम्मं
जधजादरूवजादं
कम्मत्तणपाओग्गा
जध ते णभप्पदेसा
कम्मं णामसमक्खं
जस्स अणेसणमप्पा
कालस्स वट्टणा से
जस्स ण संति
किच्चा अरहंताणं
जं अण्णाणी कम्मं
किध तम्हि णत्थि
जं केवलं ति णाणं
किं किंचण त्ति तक्कं
जं तक्कालियमिदरं
कुलिसाउहचक्कधरा
जं दव्वं तं ण गुणो
कुव्वं सभावमादा
जं परदो विण्णाणं
केवलदेहो समणो
जं पेच्छदो अमुत्तं
कोहादिएहि चउहि
जादं सयं समंतं
जायदि णेव ण णस्सदि
गुणदोधिगस्स विणयं
जिणसत्थादो अट्ठे
Page 509 of 513
PDF/HTML Page 542 of 546
single page version
जीवा पोग्गलकाया
ण पविट्ठो णाविट्ठो
जीवो परिणमदि
ण भवो भंगविहीणो
जीवो पाणणिबद्धो
णरणारयतिरियसुरा जीवा
जीवो भवं भविस्सदि
णरणारयतिरियसुरा भजंति
जीवो ववगदमोहो
णरणारयतिरियसुरा संठाणा....
जीवो सयं अमुत्तो
ण विणा वट्टदि णारी
जुत्तो सुहेण आदा
ण वि परिणमदि ण
जे अजधागहिदत्था
ण हवदि जदि सद्दव्वं
जे णेव हि संजाया
ण हवदि समणो त्ति
जे पज्जयेसु णिरदा
ण हि आगमेण
जेसिं विसएसु रदी
ण हि णिरवेक्खो
जो इंदियादिविजई
ण हि तस्स तण्णिमित्तो
जो एवं जाणित्ता
ण हि मण्णदि जो
जो खलु दव्वसहावो
णाणप्पगमप्पाणं
जो खविदमोहकलुसो
णाणप्पमाणमादा
जो जाणदि अरहंतं
णाणं अट्ठवियप्पो
जो जाणदि सो णाणं
णाणं अत्थंतगयं
जो जाणादि जिणिंदे
णाणं अप्प त्ति मदं
जो णवि जाणदि एवं
णाणी णाणसहावो
जो ण विजाणदि
णाहं देहो ण मणो
जो णिहदमोहगंठी
णाहं पोग्गलमइओ
जो णिहदमोहदिट्ठी
णाहं होमि परेसिं
जोण्हाणं णिरवेक्खं
णाहं होमि परेसिं..संति
जो तं दिट्ठा तुट्ठो
णिग्गंथं पव्वइदो
जो पक्कमपक्कं वा
णिच्छयदो इत्थीणं
जो मोहरागदोसे
णिच्छिदसुत्तत्थपदो
जो रयणत्तयणासो
णिद्धत्तणेण दुगुणो
जो हि सुदेण
णिद्धा वा लुक्खा वा
णिहदघणघादिकम्मो
णो सद्दहंति सोक्खं
ठाणणिसेज्जविहारा
तक्कालिगेव सव्वे
ण चयदि जो दु
तम्हा जिणमग्गादो
णत्थि गुणो त्ति व
तम्हा णाणं जीवो
णत्थि परोक्खं
तम्हा तस्स णमाइं
णत्थि विणा परिणामं
Page 510 of 513
PDF/HTML Page 543 of 546
single page version
तम्हा तह जाणित्ता
तम्हा तं पडिरूवं
धम्मेण परिणदप्पा
तम्हा दु णत्थि कोई
तम्हा समं गुणादो
पइडीपमादमइया
तवसंजमप्पसिद्धो
पक्केसु अ आमेसु
तस्स णमाइं लोगो
पक्खीणघादिकम्मो
तह सो लद्धसहावो
पयदम्हि समारद्धे
तं गुणदो अधिगदरं
पप्पा इट्ठे विसए
तं देवदेवदेवं
परदव्वं ते अक्खा
तं सब्भावणिबद्धं
परमाणुपमाणं वा
तं सव्वट्ठवरिट्ठं
तिक्कालणिच्चविसमं
परिणमदि चेदणाए
तिमिरहरा जइ दिट्ठी
परिणमदि जदा
तिसिदं बुभुक्खिदं
परिणमदि जेण
तेजो दिट्ठी णाणं
परिणमदि णेयमट्ठं
तेण णरा व
परिणमदि सयं
ते ते कम्मत्तगदा
परिणमदो खलु
ते ते सव्वे समगं
परिणामादो बंधो
ते पुण उदिण्णतण्हा
परिणामो सयमादा
तेसिं विसुद्धदंसण
पविभत्तपदेसत्तं
पंच वि इंदियपाणा
दव्वट्ठिएण सव्वं
पंचसमिदो तिगुत्तो
दव्वं अणंतपज्जय
पाडुब्भवदि य
दव्वं जीवमजीवं
पाणाबाधं जीवो
दव्वं सहावसिद्धं
पाणेहिं चदुहिं
दव्वाणि गुणा तेसिं
पुण्णफला अरहंता
दव्वादिएसु मूढो
पेच्छदि ण हि.....
दंसणणाणचरित्तेसु
पोग्गलजीवणिबद्धो
दंसणणाणुवदेसो
दंसणसंसुद्धाणं
दंसणसुद्धा पुरिसा
फासो रसो य गंधो
दिट्ठा पगदं वत्थुं
फासेहिं पोग्गलाणं
दुपदेसादी खंधा
देवदजदिगुरुपूजासु
बालो वा बुड्ढो
देहा वा दविणा
बुज्झदि सासणमेदं
देहो य मणो
Page 511 of 513
PDF/HTML Page 544 of 546
single page version
भणिदा पुढवि-
स इदाणिं कत्ता
भत्ते वा खमणे
सत्तासंबद्धेदे
भंगविहूणो य
सदवट्ठिदं सहावे
भावेण जेण जीवो
सद्दव्वं सच्च गुणो
सपदेसेहिं समग्गो
सपदेसो सो अप्पा
मणुआसुरामरिंदा
सपदेसो सो अप्पा
मणुवो ण होदि
सपरं बाधासहिदं
मरदु व जियदु
सब्भावो हि सहावो
मुच्छारंभविजुत्तं
मुज्झदि वा रज्जदि
समओ दु अप्पदेसो
मुत्ता इंदियगेज्झा
समणं गणिं गुणड्ढुं
समणा सुद्धुवजुत्ता
मुत्तो रूवादिगुणो
मोहेण व रागेण
समवेदं खलु दव्वं
समसत्तुबंधुवग्गो
सम्मं विदिदपदत्था
रत्तो बंधदि कम्मं
सयमेव जहादिच्चो
रयणमिह इंदणीलं
सव्वगदो जिणवसहो
रागो पसत्थभूदो
सव्वाबाधविजुत्तो
रूवादिएहिं रहिदो
सव्वे आगमसिद्धा
रोगेण वा छुधाए
सव्वे वि य अरहंता
संति धुवं पमदाणं
लिंगग्गहणे तेसिं
संपज्जदि णिव्वाणं
लिंगम्हि य इत्थीणं
सुत्तं जिणोवदिट्ठं
लिंगेहिं जेहिं दव्वं
सुद्धस्स य सामण्णं
लोगालोगेसु णभो
सुविदिदपयत्थसुत्तो
सुहपरिणामो पुण्णं
वण्णरसगंधफासा
सुहपयडीण विसोही
वण्णेसु तीसु एक्को
सेसे पुण तित्थयरे
वत्थक्खंडं दुद्दिय
सोक्खं वा पुण दुक्खं
वदसमिदिंदियरोधो
सोक्खं सहावसिद्धं
वदिवददो तं देसं
वंदणणमंसणेहिं
हवदि व ण हवदि
विसयकसाओगाढो
वेज्जावच्चणिमित्तं
हीणो जदि सो आदा
Page 512 of 513
PDF/HTML Page 545 of 546
single page version
आत्मा धर्मः स्वयमिति
आनन्दामृतपूर
इति गदितमनीचै-
इत्यध्यास्य शुभोपयोग-
इत्युच्छेदात्परपरिणतेः
इत्येवं चरणं पुराणपुरुषैः
इत्येवं प्रतिपत्तुराशय
जानन्नप्येष विश्वं
जैनं ज्ञानं ज्ञेयतत्त्व
ज्ञेयीकुर्वन्नञ्जसा
तन्त्रस्यास्य शिखण्ड
द्रव्यसामान्यविज्ञान
द्रव्यस्य सिद्धौ चरणस्य
द्रव्यानुसारि चरणं
द्रव्यान्तरव्यतिकरा-
निश्चित्यात्मन्यधिकृत
परमानन्दसुधारस
वक्त्तव्यमेव किल
व्याख्येयं किल
सर्वव्याप्येकचिद्रूप
स्यात्कारश्रीवासवश्यैः
हेलोल्लुप्तमहामोह
Page 513 of 513
PDF/HTML Page 546 of 546
single page version