maṁgalācaraṇapūrvak bhagavān śāstrakārakī pratijñā ....1
vītarāgacaritra upādey aur sarāgacāritra hey hai ....6
cāritrakā svarūp .................................7
ātmā hī cāritra hai .............................8
jīvakā śubh, aśubh aur śuddhatva................9
pariṇām vastukā svabhāv hai....... ............. 10
śuddha aur śubh -aśubh pariṇāmakā phal ... 11 -12
✽
śuddhopayog adhikār
✽
śuddhopayogake phalakī praśaṁsā .................... 13
śuddhopayogapariṇat ātmākā svarūp .............. 14
śuddhopayogase honevālī śuddhātmasvabhāvaprāpti ...... 15
śuddhātmasvabhāvaprāpti kārakāntarase nirapekṣa...... .. 16
‘svayaṁbhū’ke śuddhātmasvabhāvaprāptikā atyanta
avināśīpanā aur kathaṁcit
utpād – vyay
–
dhrauvyayuktatā ................ 17
svayaṁbhū – ātmāke indriyoṁke binā jñān
–
ānanda kaise ? ........................... 19
atīndriyatāke kāraṇ śuddhātmāko
śārīrik sukh – duḥkhakā abhāv..... ...... 20
✽
jñān adhikār
jñān adhikār
✽
atīndriy jñānapariṇat kevalīko sab
pratyakṣa hai...... .......................... 21
ātmākā jñānapramāṇapanā aur jñānakā
sarvagatapanā.... ........................... 23
ātmāko jñānapramāṇ na mānanemeṁ doṣ..... ..... 24
jñānakī bhān̐ti ātmākā bhī sarvagatattva...... ... 26
ātmā aur jñānake ekatva – anyatva..... ....... 27
jñān aur jñeyake paraspar gamanakā niṣedh..... .. 28
ātmā padārthoṁmeṁ pravr̥tta nahīṁ hotā tathāpi
jisase unameṁ pravr̥tta honā siddha
hotā hai vah śaktivaicitrya...... .......... 29
jñān padārthoṁmeṁ pravr̥tta hotā hai
usake dr̥ṣṭānta...... ...................... 30
padārtha jñānameṁ vartate haiṁ — yah vyakta karate haiṁ .... 31
ātmākī padārthoṁke sāth ek dūsaremeṁ pravr̥tti
honepar bhī, vah parakā grahaṇatyāg kiye
binā tathā pararūp pariṇamit hue binā
sabako dekhatā – jānatā honese use
atyanta bhinnatā hai..... .................. 32
kevalajñānī aur śrutajñānīko aviśeṣarūp
dikhākar viśeṣ ākāṁkṣāke kṣobhakā
kṣay karate haiṁ............................. 33
jñānake śrut – upādhikr̥t bhedako dūr karate haiṁ .... 34
ātmā aur jñānakā kartr̥tva – karaṇatvakr̥t
bhed dūr karate haiṁ....... .................. 35
paramāgam śrī pravacanasārakī
✽
vi ṣa yā nu kra ma ṇi kā
✽
(1) jñānatattva – prajñāpan
viṣay
gāthā
viṣay
gāthā
[ 21 ]