Pravachansar-Hindi (iso15919 transliteration).

< Previous Page   Next Page >


Page 387 of 513
PDF/HTML Page 420 of 546

 

kahānajainaśāstramālā ]
caraṇānuyogasūcak cūlikā
387
vratasamitīndriyarodho locāvaśyakamacelamasnānam .
kṣitiśayanamadantadhāvanaṁ sthitibhojanamekabhaktaṁ ca ..208..
ete khalu mūlaguṇāḥ śramaṇānāṁ jinavaraiḥ prajñaptāḥ .
teṣu pramattaḥ śramaṇaḥ chedopasthāpako bhavati ..209..ugmam]

sarvasāvadyayogapratyākhyānalakṣaṇaikamahāvratavyaktivaśen hiṁsānr̥tasteyābrahmaparigrahaviratyā- tmakaṁ paṁcatayaṁ vrataṁ, tatparikaraśca paṁcatayī samitiḥ paṁcatay indriyarodho locaḥ ṣaṭtayamā- vaśyakamacelakyamasnānaṁ kṣitiśayanamadantadhāvanaṁ sthitibhojanamekabhaktaścaivaṁ ete nirvikalpa- gāthāsaptakaṁ gatam . ath nirvikalpasāmāyikasaṁyame yadā cyuto bhavati tadā savikalpaṁ chedopasthāpan- cāritramārohatīti pratipādayativadasamidiṁdiyarodho vratāni ca samitayaścendriyarodhaśca vratasamitīndray- rodhaḥ . locāvassayaṁ locaścāvaśyakāni ca locāvaśyakaṁ, ‘‘samāhārasyaikavacanam’’ . acelamaṇhāṇaṁ khidisayaṇamadaṁtavaṇaṁ ṭhidibhoyaṇamegabhattaṁ ca acelakāsnānakṣitiśayanādantadhāvanasthitibhojanaikabhaktāni . ede khalu mūlaguṇā samaṇāṇaṁ jiṇavarehiṁ paṇṇattā ete khalu sphu ṭaṁ aṣṭāviṁśatimūlaguṇāḥ śramaṇānāṁ jinavaraiḥ prajñaptāḥ . tesu pamatto samaṇo chedovaṭṭhāvago hodi teṣu mūlaguṇeṣu yadā pramattaḥ cyuto bhavati . saḥ kaḥ . śramaṇastapodhanastadākāle chedopasthāpako bhavati . chede vratakhaṇḍane sati punarapyupasthāpakaśchedopasthāpak iti . tathāhiniścayen mūlamātmā, tasya kevalajñānādyanantaguṇā mūlaguṇāste ca nirvikalpasamādhirūpeṇ

anvayārtha :[vratasamitīndriyarodhaḥ ] vrat, samiti, indriyarodh, [locāvaśyakam ] loc, āvaśyak, [acelam ] acelapanā, [asnānaṁ ] asnān, [kṣitiśayanam ] bhūmiśayan, [adaṁtadhāvanaṁ ] adaṁtadhāvan, [sthitibhojanam ] khaṛekhaṛe bhojan, [ca ] aur [ekabhaktaṁ ] ekabār āhār[ete ] ye [khalu ] vāstavameṁ [śramaṇānāṁ mūlaguṇāḥ ] śramaṇoṁke mūlaguṇ [jinavaraiḥ prajñaptāḥ ] jinavaroṁne kahe haiṁ; [teṣu ] unameṁ [pramattaḥ ] pramatta hotā huā [śramaṇaḥ ] śramaṇ [chedopasthāpakaḥ bhavati ] chedopasthāpak hotā hai ..208 -209..

ṭīkā :sarva sāvadyayogake pratyākhyānasvarūp ek mahāvratakī vyaktiyān̐ (viśeṣ, pragaṭatāen̐) honese hiṁsā, asatya, corī, abrahma aur parigrahakī viratisvarūp pān̐c prakārake vrat tathā usakī 1parikarabhūt pān̐c prakārakī samiti, pān̐c prakārakā indriyarodh, loc, chah prakārake āvaśyak, 2acelapanā, asnān, bhūmiśayan, adaṁtadhāvan (dātun na karanā), khaṛekhaṛe bhojan, aur ekabār āhārisaprakār ye (aṭṭhāīs) nirvikalpa sāmāyikasaṁyamake vikalpa (bhed)

1. parikar = anusaraṇ karanevālā samudāy; anucarasamūh; [samiti, indriyarodh, ityādi pāṁc vratoṁke pīche pīche hote hī haiṁ, isaliye samiti ityādi guṇ pān̐c vratoṁkā parikar arthāt anucar samūh hai] .]

2. acelapanā = vastrarahitapanā, digambarapanā .