Pravachansar-Hindi (simplified iso15919 transliteration). AnukramaNikA.

< Previous Page   Next Page >


PDF/HTML Page 24 of 546

 

background image
maṅgalācharaṇapūrvak bhagavān shāstrakārakī pratignā ....1
vītarāgacharitra upādey aur sarāgachāritra hey hai ....6
chāritrakā svarūp .................................7
ātmā hī chāritra hai .............................8
jīvakā shubh, ashubh aur shuddhatva................9
pariṇām vastukā svabhāv hai....... ............. 10
shuddha aur shubh -ashubh pariṇāmakā phal ... 11 -12
shuddhopayog adhikār
shuddhopayogake phalakī prashansā .................... 13
shuddhopayogapariṇat ātmākā svarūp .............. 14
shuddhopayogase honevālī shuddhātmasvabhāvaprāpti ...... 15
shuddhātmasvabhāvaprāpti kārakāntarase nirapekṣha...... .. 16
‘svayambhū’ke shuddhātmasvabhāvaprāptikā atyanta
avināshīpanā aur kathañchit
utpād
vyay
dhrauvyayuktatā ................ 17
svayambhūātmāke indriyoṅke binā gnān
ānanda kaise ? ........................... 19
atīndriyatāke kāraṇ shuddhātmāko
shārīrik sukhduḥkhakā abhāv..... ...... 20
gnān adhikār
gnān adhikār
atīndriy gnānapariṇat kevalīko sab
pratyakṣha hai...... .......................... 21
ātmākā gnānapramāṇapanā aur gnānakā
sarvagatapanā.... ........................... 23
ātmāko gnānapramāṇ na mānanemen doṣh..... ..... 24
gnānakī bhān̐ti ātmākā bhī sarvagatattva...... ... 26
ātmā aur gnānake ekatva
anyatva..... ....... 27
gnān aur gneyake paraspar gamanakā niṣhedh..... .. 28
ātmā padārthommen pravr̥utta nahīn hotā tathāpi
jisase unamen pravr̥utta honā siddha
hotā hai vah shaktivaichitrya...... .......... 29
gnān padārthommen pravr̥utta hotā hai
usake dr̥uṣhṭānta...... ...................... 30
padārtha gnānamen vartate hainyah vyakta karate hain .... 31
ātmākī padārthoṅke sāth ek dūsaremen pravr̥utti
honepar bhī, vah parakā grahaṇatyāg kiye
binā tathā pararūp pariṇamit hue binā
sabako dekhatā
jānatā honese use
atyanta bhinnatā hai..... .................. 32
kevalagnānī aur shrutagnānīko avisheṣharūp
dikhākar visheṣh ākāṅkṣhāke kṣhobhakā
kṣhay karate hain............................. 33
gnānake shrutupādhikr̥ut bhedako dūr karate hain .... 34
ātmā aur gnānakā kartr̥utvakaraṇatvakr̥ut
bhed dūr karate hain....... .................. 35
paramāgam shrī pravachanasārakī
vi ṣha yā nu kra ma ṇi kā
(1) gnānatattvapragnāpan
viṣhay
gāthā
viṣhay
gāthā
[ 21 ]