Pravachansar-Hindi (simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 28 of 546

 

background image
‘kālāṇu apradeshī hī hai’aisā niyam
kālapadārthake dravya aur paryāy..... ----- 138
kālapadārthake dravya aur paryāy...... ----------- 139
ākāshake pradeshakā lakṣhaṇ..... --------------- 140
tiryakprachay tathā ūrdhvaprachay...... ------------- 141
kālapadārthakā ūrdhvaprachay niranvay hai
is
bātakā khaṇḍan....---------------------- 142
sarva vr̥uttyanshommen kālapadārtha
utpādavyayadhrauvyavālā hai
. ----------------
143
kālapadārthakā pradeshamātrapanā siddha
karate hain
. -------------------------------
144
gnānagneyavibhāg adhikār
ātmāko vibhakta karaneke liye vyavahārajīvatvake
hetukā vichār..... ................... 145
prāṇ kaunkaunase hai, so batalāte hain..... . 146
vyutpattise prāṇoṅko jīvatvakā hetupanā aur
unakā paudgalikapanā... ............... 147
paudgalik prāṇoṅkī santatikī pravr̥uttikā
antaraṅg hetu.......................... 150
paudgalik prāṇasantatikī nivr̥uttikā
antaraṅg hetu.......................... 151
ātmāke atyanta vibhaktatvakī siddhike liye,
vyavahārjīvatvake hetu jo gativishiṣhṭa
paryāy unakā svarūp.... ............. 151
paryāyake bhed ............................... 153
arthanishchāyak astitvako sva
parake
vibhāgake hetuke rūpamen samajhāte hain
. ...
154
ātmāko atyanta vibhakta karaneke liye,
paradravyake sanyogake kāraṇakā svarūp....155
shubhopayog aur ashubhopayogakā
svarūp..... ...................157158
paradravyake sanyogakā jo kāraṇ usake
vināshakā abhyās..... .............. 159
sharīrādi paradravya prati madhyasthatā pragaṭakarate hain..160
sharīr, vāṇī aur manakā paradravyapanā..... .. 161
ātmāko paradravyatvakā aur usake kartr̥utvakā
abhāv.... ........................... 162
paramāṇudravyoṅko piṇḍaparyāyarūp
pariṇatikā kāraṇ.................... 163
ātmāko pudgalapiṇḍake kartr̥utvakā abhāv..... 167
ātmāko sharīrapanekā abhāv..... .......... 171
jīvakā asādhāraṇ svalakṣhaṇ................ 172
amūrta ātmāko snigdha
rukṣhatvakā abhāv
honese bandha kaise ho sakatā
hai ?
aisā pūrvapakṣha..... ............... 173
uparyukta pūrvapakṣhakā uttar..... ............... 174
bhāvabandhakā svarūp.... ..................... 175
bhāvabandhakī yukti aur dravyabandhakā svarūp . 176
pudgalabandha, jīvabandha aur
ubhayabandhakā svarūp..... ............. 177
dravyabandhakā hetu bhāvabandha.... ............... 178
bhāvabandha hī nishchayabandha hai.... ............. 179
pariṇāmakā dravyabandhake sādhakatam rāgase
vishiṣhṭapanā savisheṣh pragaṭ karate hain.....180
vishiṣhṭa pariṇāmako, bhedako tathā avishiṣhṭa
pariṇāmako kāraṇamen kāryakā
upachār karake kāryarūpase batalāte hain....181
viṣhay
gāthā
viṣhay
gāthā
[ 25 ]