Pravachansar-Hindi (simplified iso15919 transliteration). Gatha: 6.

< Previous Page   Next Page >


Page 9 of 513
PDF/HTML Page 42 of 546

 

kahānajainashāstramālā ]
gnānatattva -pragnāpan
9

kramāpatitamapi dūramutkramya sakalakaṣhāyakalikalaṅk viviktatayā nirvāṇasamprāptihetubhūtan vītarāgachāritrākhyan sāmyamupasampadye . samyagdarshanagnānachāritraikyātmakaikāgryan gato‘smīti pratignārthaḥ . evan tāvadayan sākṣhānmokṣhamārgan sampratipannaḥ ..5..

athāyamev vītarāgasarāgachāritrayoriṣhṭāniṣhṭaphalatvenopādeyaheyatvan vivechayati
sampajjadi ṇivvāṇan devāsuramaṇuyarāyavihavehin .
jīvassa charittādo dansaṇaṇāṇappahāṇādo ..6..

samāshrayāmi . kim . samman sāmyan chāritram . yasmāt kin bhavati . jatto ṇivvāṇasampattī yasmānnirvāṇasamprāptiḥ . kin kr̥utvā pūrvan . samāsijja samāsādya prāpya . kam . visuddhaṇāṇadansaṇapahāṇāsaman vishuddhagnānadarshanalakṣhaṇapradhānāshramam . keṣhān sambandhitven . tesin teṣhān pūrvoktapañchaparameṣhṭhināmiti . tathāhiahamārādhakaḥ, ete chārhadāday ārādhyā, ityārādhyārādhakavikalparūpo dvaitanamaskāro bhaṇyate . rāgādyupādhivikalparahitaparamasamādhibalenātmanyevārādhyārādhakabhāvaḥ punaradvaitanamaskāro bhaṇyate . ityevan- lakṣhaṇan pūrvoktagāthātrayakathitaprakāreṇ pañchaparameṣhṭhisambandhinan dvaitādvaitanamaskāran kr̥utvā . tataḥ kin karomi . rāgādibhyo bhinno‘yan svātmotthasukhasvabhāvaḥ paramātmeti bhedagnānan, tathā sa ev sarvaprakāropādey iti ruchirūpan samyaktvamityuktalakṣhaṇagnānadarshanasvabhāvan, maṭhachaityālayādilakṣhaṇavyavahārāshramādvilakṣhaṇan, bhāvā- shramarūpan pradhānāshraman prāpya, tatpūrvakan kramāyātamapi sarāgachāritran puṇyabandhakāraṇamiti gnātvā parihr̥utya par bhī (guṇasthān -ārohaṇake kramamen balāt arthāt chāritramohake manda udayase ā paṛane par bhī)dūr ullaṅghan karake, jo samasta kaṣhāyaklesharūpī kalaṅkase bhinna honese nirvāṇaprāptikā kāraṇ hai aise vītarāgachāritra nāmak sāmyako prāpta karatā hūn̐ . samyagdarshan, samyaggnān aur samyakchāritra kī aikyasvarūp ekāgratāko main prāpta huā hūn̐, yah (is) pratignākā artha hai . is prakār tab inhonne (shrīmadbhagavatkundakundāchāryadevane) sākṣhāt mokṣhamārgako aṅgīkār kiyā ..4 -5..

ab ve hī (kundakundāchāryadev) vītarāgachāritra iṣhṭa phalavālā hai isaliye usakī upādeyatā aur sarāgachāritra aniṣhṭa phalavālā hai isaliye usakī heyatākā vivechan karate hain :

sur -asur - manujendro taṇā vibhavo sahit nirvāṇanī
prāpti kare chāritrathī jīv gnānadarshanamukhyathī. 6.
pra. 2