Pravachansar-Hindi (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 387 of 513
PDF/HTML Page 420 of 546

 

kahānajainashāstramālā ]
charaṇānuyogasūchak chūlikā
387
vratasamitīndriyarodho lochāvashyakamachelamasnānam .
kṣhitishayanamadantadhāvanan sthitibhojanamekabhaktan cha ..208..
ete khalu mūlaguṇāḥ shramaṇānān jinavaraiḥ pragnaptāḥ .
teṣhu pramattaḥ shramaṇaḥ chhedopasthāpako bhavati ..209..ugmam]

sarvasāvadyayogapratyākhyānalakṣhaṇaikamahāvratavyaktivashen hinsānr̥utasteyābrahmaparigrahaviratyā- tmakan pañchatayan vratan, tatparikarashcha pañchatayī samitiḥ pañchatay indriyarodho lochaḥ ṣhaṭtayamā- vashyakamachelakyamasnānan kṣhitishayanamadantadhāvanan sthitibhojanamekabhaktashchaivan ete nirvikalpa- gāthāsaptakan gatam . ath nirvikalpasāmāyikasanyame yadā chyuto bhavati tadā savikalpan chhedopasthāpan- chāritramārohatīti pratipādayativadasamidindiyarodho vratāni cha samitayashchendriyarodhashcha vratasamitīndray- rodhaḥ . lochāvassayan lochashchāvashyakāni cha lochāvashyakan, ‘‘samāhārasyaikavachanam’’ . achelamaṇhāṇan khidisayaṇamadantavaṇan ṭhidibhoyaṇamegabhattan cha achelakāsnānakṣhitishayanādantadhāvanasthitibhojanaikabhaktāni . ede khalu mūlaguṇā samaṇāṇan jiṇavarehin paṇṇattā ete khalu sphu ṭan aṣhṭāvinshatimūlaguṇāḥ shramaṇānān jinavaraiḥ pragnaptāḥ . tesu pamatto samaṇo chhedovaṭṭhāvago hodi teṣhu mūlaguṇeṣhu yadā pramattaḥ chyuto bhavati . saḥ kaḥ . shramaṇastapodhanastadākāle chhedopasthāpako bhavati . chhede vratakhaṇḍane sati punarapyupasthāpakashchhedopasthāpak iti . tathāhinishchayen mūlamātmā, tasya kevalagnānādyanantaguṇā mūlaguṇāste cha nirvikalpasamādhirūpeṇ

anvayārtha :[vratasamitīndriyarodhaḥ ] vrat, samiti, indriyarodh, [lochāvashyakam ] loch, āvashyak, [achelam ] achelapanā, [asnānan ] asnān, [kṣhitishayanam ] bhūmishayan, [adantadhāvanan ] adantadhāvan, [sthitibhojanam ] khaṛekhaṛe bhojan, [cha ] aur [ekabhaktan ] ekabār āhār[ete ] ye [khalu ] vāstavamen [shramaṇānān mūlaguṇāḥ ] shramaṇoṅke mūlaguṇ [jinavaraiḥ pragnaptāḥ ] jinavaronne kahe hain; [teṣhu ] unamen [pramattaḥ ] pramatta hotā huā [shramaṇaḥ ] shramaṇ [chhedopasthāpakaḥ bhavati ] chhedopasthāpak hotā hai ..208 -209..

ṭīkā :sarva sāvadyayogake pratyākhyānasvarūp ek mahāvratakī vyaktiyān̐ (visheṣh, pragaṭatāen̐) honese hinsā, asatya, chorī, abrahma aur parigrahakī viratisvarūp pān̐ch prakārake vrat tathā usakī 1parikarabhūt pān̐ch prakārakī samiti, pān̐ch prakārakā indriyarodh, loch, chhah prakārake āvashyak, 2achelapanā, asnān, bhūmishayan, adantadhāvan (dātun na karanā), khaṛekhaṛe bhojan, aur ekabār āhārisaprakār ye (aṭṭhāīs) nirvikalpa sāmāyikasanyamake vikalpa (bhed)

1. parikar = anusaraṇ karanevālā samudāy; anucharasamūh; [samiti, indriyarodh, ityādi pāñch vratoṅke pīchhe pīchhe hote hī hain, isaliye samiti ityādi guṇ pān̐ch vratoṅkā parikar arthāt anuchar samūh hai] .]

2. achelapanā = vastrarahitapanā, digambarapanā .