sāmānyanayen hārasragdāmasūtravadvayāpi 16 . visheṣhanayen tadekamuktāphalavadavyāpi 17 . nityanayen naṭavadavasthāyi 18 . anityanayen rāmarāvaṇavadanavasthāyi 19 . sarvagatanayen visphāritākṣhachakṣhurvatsarvavarti 20 . asarvagatanayen mīlitākṣhachakṣhurvadātmavarti 21 . shūnyanayen shūnyāgāravatkevalodbhāsi 22 . ashūnyanayen lokākrāntanauvanmilitodbhāsi 23 . gnānagneyā- dvaitanayen mahadindhanabhārapariṇatadhūmaketuvadek m 24 . gnānagneyadvaitanayen parapratibimbasampr̥ukta- svabhāvan bhavati . tadev jīvadravyan pramāṇen pramīyamāṇan mechakasvabhāvānāmanekadharmāṇān yugapadvayāpakatvā- chchitrapaṭavadanekasvabhāvan bhavati . evan nayapramāṇābhyān tattvavichārakāle yo‘sau paramātmadravyan jānāti sa
ātmadravya sāmānyanayase, hār – mālā – kaṇṭhīke ḍorekī bhān̐ti, vyāpak hai, (arthāt ātmā sāmānyanayase sarva paryāyommen vyāpta rahatā hai, jaise motīkī mālākā ḍorā sāre motiyommen vyāpta hotā hai .) 16.
ātmadravya visheṣhanayase, usake ek motīkī bhān̐ti, avyāpak hai (arthāt ātmā visheṣhanayase avyāpak hai, jaise pūrvokta mālākā ek motī sārī mālāmen avyāpak hai .) 17.
ātmadravya nityanayase, naṭakī bhān̐ti, avasthāyī hai (arthāt ātmā nityanayase nitya – sthāyī hai, jaise rām – rāvaṇarūp anek anitya svāṅg dhāraṇ karatā huā bhī naṭ to vahakā vahī nitya hai .) 18.
ātmadravya anityanayase, rām – rāvaṇakī bhān̐ti, anavasthāyī hai (arthāt ātmā anityanayase anitya hai, jaise naṭake dvārā dhāraṇ kiye gaye rām – rāvaṇarūp svāṅg anitya hai .) 19.
ātmadravya sarvagatanayase, khulī huī ān̐khakī bhān̐ti, sarvavartī (sabamen vyāpta honevālā) hai . 20.
ātmadravya asarvagatanayase, mīñchī huī (banda) ān̐khakī bhān̐ti, ātmavartī (apanemen rahanevālā) hai . 21.
ātmadravya shūnyanayase, shūnya (khālī) gharakī bhān̐ti, ekākī (amilit) bhāsit hotā hai . 22.
ātmadravya ashūnyanayase, logonse bhare hue jahājakī bhān̐ti, milit bhāsit hotā hai . 23.
ātmadravya gnānagney – advaitanayase (gnān aur gneyake advaitarūp nayase), mahān īndhanasamūharūp pariṇat agnikī bhān̐ti, ek hai . 24.
ātmadravya gnānagneyadvaitanayase, parake pratibimbonse sampr̥ukta darpaṇakī bhān̐ti, anek hai (arthāt ātmā gnān aur gneyake dvaitarūpanayase anek hai, jaise par – pratibimboṅke saṅgavālā darpaṇ anekarūp hai .) 25. pra. 63