Pravachansar-Hindi (simplified iso15919 transliteration). Gatha: 15.

< Previous Page   Next Page >


Page 23 of 513
PDF/HTML Page 56 of 546

 

kahānajainashāstramālā ]
gnānatattva -pragnāpan
23
sātāsātavedanīyavipākanirvartitasukhaduḥkhajanitapariṇāmavaiṣhamyatvātsamasukhaduḥkhaḥ shramaṇaḥ shuddho-
payog ityabhidhīyate
..14..
ath shuddhopayogalābhānantarabhāvishuddhātmasvabhāvalābhamabhinandati

uvaogavisuddho jo vigadāvaraṇantarāyamoharao .

bhūdo sayamevādā jādi paran ṇeyabhūdāṇan ..15..
upayogavishuddho yo vigatāvaraṇāntarāyamoharajāḥ .
bhūtaḥ svayamevātmā yāti pāran gneyabhūtānām ..15..

saptakam . tatra sthalachatuṣhṭayan bhavati; tasmin prathamasthale sarvagnasvarūpakathanārthan prathamagāthā, svayambhūkathanārthan dvitīyā cheti ‘uvaogavisuddho’ ityādi gāthādvayam . ath tasyaiv bhagavat utpādavyayadhrauvyasthāpanārthan prathamagāthā, punarapi tasyaiv draḍhīkaraṇārthan dvitīyā cheti ‘bhaṅgavihīṇo’ ityādi gāthādvayam . ath sarvagnashraddhānenānantasukhan bhavatīti darshanārthan ‘tan savvaṭṭhavariṭṭhan’ ityādi sūtramekam . athātīndriyagnānasaukhyapariṇamanakathanamukhyatven prathamagāthā, kevalibhuktinirākaraṇamukhyatven dvitīyā cheti ‘pakkhīṇaghāikammo’ iti prabhr̥uti gāthādvayam . evan dvitīyāntarādhikāre sthalachatuṣhṭayen samudāy- sanyogommen harṣha -shokādi viṣhay pariṇāmoṅkā anubhav na hone se) jo 1samasukhaduḥkh hain, aise shramaṇ shuddhopayogī kahalāte hain ..14..

ab, shuddhopayogakī prāptike bād tatkāl (antar paṛe binā) hī honevālī shuddha ātmasvabhāv (kevalagnān) prāptikī prashansā karate hain :

anvayārtha :[yaḥ ] jo [upayogavishuddhaḥ ] upayog vishuddha (shuddhopayogī) hai [ātmā ] vah ātmā [vigatāvaraṇāntarāyamoharajāḥ ] gnānāvaraṇ, darshanāvaraṇ, antarāy aur moharūp rajase rahit [svayamev bhūtaḥ ] svayamev hotā huā [gneyabhūtānān ] gneyabhūt padārthoṅke [pāran yāti ] pārako prāpta hotā hai ..15..

je upayogavishuddha te mohādighātiraj thakī svayamev rahit thayo thako gneyāntane pāme sahī.15.

1. samasukhaduḥkh = jinhen sukh aur duḥkh (iṣhṭāniṣhṭa sanyog) donon samān hain .