Page 630 of 642
PDF/HTML Page 661 of 673
single page version
adhyātmamān hammeshān nishchayanay ja mukhya chhe; tenā ja āshraye dharma thāy chhe. shāstromān jyān vikārī paryāyonun vyavahāranayathī kathan karavāmān āve tyān paṇ nishchayanayane ja mukhya ane vyavahāranayane gauṇ karavāno āshay chhe — em samajavun; kāraṇ ke puruṣhārtha vaḍe potāmān shuddhaparyāy pragaṭ karavā arthāt vikārī paryāy ṭāḷavā māṭe hammeshān nishchayanay ja ādaraṇīy chhe; te vakhate banne nayonun gnān hoy chhe paṇ dharma pragaṭāvavā māṭe banne nayo kadī ādaraṇīy nathī. vyavahāranayanā āshraye kadī dharma anshe paṇ thato nathī, parantu tenā āshraye to rāg - dveṣhanā vikalpo ja ūṭhe chhe.
chhaye dravyo, temanā guṇo ane temanā paryāyonā svarūpanun gnān karāvavā māṭe koī vakhate nishchayanayanī mukhyatā ane vyavahāranayanī gauṇatā rākhīne kathan karavāmān āve, ane koī vakhate vyavahāranayane mukhya karīne tathā nishchayanayane gauṇ rākhīne kathan karavāmān āve; pote vichār kare temān paṇ koī vakhate nishchayanayanī mukhyatā ane koī vakhate vyavahāranayanī mukhyatā karavāmān āve; adhyātmashāstramān paṇ jīvano vikārī paryāy jīv svayam kare chhe tethī thāy chhe ane te jīvano ananya pariṇām chhe — em vyavahāranaye kahevāmān – samajāvavāmān āve; paṇ te darek vakhate nishchayanay ek ja mukhya ane ādaraṇīy chhe em gnānīonun kathan chhe. shuddhatā pragaṭ karavā māṭe koī vakhate nishchayanay ādaraṇīy chhe ane koī vakhate vyavahāranay ādaraṇīy chhe — em mānavun te bhūl chhe. traṇe kāḷe ekalā nishchayanayanā āshraye ja dharma pragaṭe chhe em samajavun.
sādhak jīvo sharūātathī ant sudhī nishchayanī ja mukhyatā rākhīne vyavahārane gauṇ ja karatā jāy chhe, tethī sādhakadashāmān nishchayanī mukhyatānā jore sādhakane shuddhatānī vr̥uddhi ja thatī jāy chhe ane ashuddhatā ṭaḷatī ja jāy chhe. e rīte nishchayanī mukhyatānā jore pūrṇa kevaḷagnān thatān tyān mukhya - gauṇapaṇun hotun nathī ane nay paṇ hotā nathī.
Page 631 of 642
PDF/HTML Page 662 of 673
single page version
अज्झवसाणणिमित्तं
अज्झवसिदेण बन्धो
अट्ठवियप्पे कम्मे
अट्ठविहं पि य कम्मं
अण्णदविएण
अण्णाणमओ भावो
अण्णाणमया भावा
अण्णाणमया भावा
अण्णाणमोहिदमदी
अण्णाणस्स स उदओ
अण्णाणी कम्मफलं
अण्णाणी पुण रत्तो
अण्णो करेदि अण्णो
अत्ता जस्सामुत्तो
अप्पडिकमणं दुविहं
अप्पडिकमणं दुविहं दव्वे
अपरिग्गहो अणिच्छो
अपरिग्गहो अणिच्छो
अपरिग्गहो अणिच्छो
अपरिग्गहो अणिच्छो
अपरिणमंतम्हि सयं
अप्पडिकमणमप्पडिसरणं
अप्पाणं झायंतो
अप्पाणमप्पणा रुंधिऊण
अप्पाणमयाणंता
अप्पाणमयाणंतो
अप्पा णिच्चोऽसंखेज्जपदेसो
अरसमरूवमगंधं
अवरे अज्झवसाणेसु
Page 632 of 642
PDF/HTML Page 663 of 673
single page version
आयासं पि ण णाणं
आसि मम पुव्वमेदं
इणमण्णं जीवादो
इय कम्मबंधणाणं
उदओ असंजमस्स दु
उदयविवागो विविहो
उप्पण्णोदयभोगो
उप्पादेदि करेदि य
उम्मग्गं गच्छंतं
उवओगस्स अणाई
उवओगे उवओगो
उवघायं कुव्वंतस्स
उवघायं कुव्वंतस्स
उवभोगमिंदियेहिं
एदेण कारणेण दु
एदे सव्वे भावा
एदेसु य उवओगो
एदेहिं य संबंधो
एक्कं च दोण्णि तिण्णि
एकस्स दु परिणामो
एकस्स दु परिणामो
एदम्हि रदो णिच्चं
एदाणि णत्थि जेसिं
एदाहि य णिव्वत्ता
एदे अचेदणा खलु
एदेण कारणेण दु
एदेण दु सो कत्ता
एदेसु हेदुभूदेसु
एमादिए दु विविहे
Page 633 of 642
PDF/HTML Page 664 of 673
single page version
कम्मं जं पुव्वकयं
कम्मं जं सुहमसुहं
कम्मं णाणं ण हवदि
कम्मं पडुच्च कत्ता
कम्मं बद्धमबद्धं
कम्ममसुहं कुसीलं
कम्मस्साभावेण य
कम्मस्स य परिणामं
कम्मस्सुदयं जीवं
कम्मे णोकम्मम्हि य
कम्मेहि दु अण्णाणी
कम्मेहि भमाडिज्जदि
कम्मेहि सुहाविज्जदि
कम्मोदएण जीवा
कम्मोदएण जीवा
कम्मोदएण जीवा
कह सो घिप्पदि अप्पा
कालो णाणं ण हवदि
केहिंचि दु पज्जएहिं
केहिंचि दु पज्जएहिं
को णाम भणिज्ज बुहो
को णाम भणिज्ज बुहो
कोहादिसु वट्टंतस्स
कोहुवजुत्तो कोहो
गंधरसफासरूवा
गंधो णाणं ण हवदि
गुणसण्णिदा दु एदे
चउविह अणेयभेयं
चारित्तपडिणिबद्धं
चेदा दु पयडीअट्ठं
Page 634 of 642
PDF/HTML Page 665 of 673
single page version
जह परदव्वं सेडदि
जह परदव्वं सेडदि
जह परदव्वं सेडदि
जह परदव्वं सेडदि
जह पुण सो च्चिय पुरिसो
जह पुण सो चेव णरो
जह पुरिसेणाहारो
जह फलिहमणी सुद्धो
जह बंधे चिंतंतो
जह बंधे छित्तूण य
जह मज्जं पिबमाणो
जह राया ववहारा
जह विसमुवभुंजंतो
जह सिप्पि दु कम्मफलं
जह सिप्पिओ दु कम्मं
जह सिप्पिओ दु करणाणि
जह सिप्पिओ दु करणेहिं
जह सिप्पिओ दु चिट्ठं
जह सेडिया दु ण परस्स
जह सेडिया दु ण परस्स
जह सेडिया दु ण परस्स
जह सेडिया दु ण परस्स
जा एस पयडीअट्ठं
जावं अप्पडिकमणं
जाव ण वेदि विसेसंतरं
जिदमोहस्स दु जइया
जीवणिबद्धा एदे
जीवपरिणामहेदुं
जीवम्हि हेदुभूदे
जीवस्स जीवरूवं
जीवस्स जे गुणा केइ
जीवस्स णत्थि केइ
Page 635 of 642
PDF/HTML Page 666 of 673
single page version
जो मरदि जो य दुहिदो
जो मोहं तु जिणित्ता
जो वेददि वेदिज्जदि
जो समयपाहुडमिणं
जो सव्वसंगमुक्को
जो सिद्धभत्तिजुत्तो
जो सुदणाणं सव्वं
जो सो दु णेहभावो
जो सो दु णेहभावो
जो हवदि असम्मूढो
जो हि सुदेणहिगच्छइ
ण कुदोचि वि उप्पण्णो
णज्झवसाणं णाणं
णत्थि दु आसवबंधो
णत्थि मम को वि मोहो
णत्थि मम धम्मआदी
ण दु होदि मोक्खमग्गो
ण मुयदि पयडिमभव्वो
णयरम्मि वण्णिदे जह
ण य रागदोसमोहं
ण रसो दु हवदि णाणं
ण वि एस मोक्खमग्गो
ण वि कुव्वदि कम्मगुणे
ण वि कुव्वइ ण वि वेयइ
ण वि परिणमदि ण गिण्हदि
ण वि परिणमदि ण गिण्हदि
ण वि परिणमदि ण गिण्हदि
ण वि परिणमदि ण गिण्हदि
ण वि सक्कदि घेत्तुं जं
ण वि होदि अप्पमत्तो
ण सयं बद्धो कम्मे
Page 636 of 642
PDF/HTML Page 667 of 673
single page version
तह वि य सच्चे दत्ते
तिविहो एसुवओगो
तिविहो एसुवओगो
तेसिं पुणो वि य इमो
तेसिं हेदू भणिदा
थेयादी अवराहे
दंसणणाणचरित्तं
दंसणणाणचरित्तं किंचि
दंसणणाणचरित्तं किंचि
दंसणणाणचरित्तं किंचि
दंसणणाणचरित्ताणि
दव्वगुणस्स य आदा
दवियं ज उप्पज्जइ
दव्वे उवभुंजंते
दिट्ठी जहेव णाणं
दुक्खिदसुहिदे जीवे
दुक्खिदसुहिदे सत्ते
दोण्ह वि णयाण भणिदं
धम्माधम्मं च तहा
धम्मो णाणं ण हवदि
पंथे मुस्संतं पस्सिदूण
पक्के फलम्हि पडिए
पज्जत्तापज्जत्ता
पडिकमणं पडिसरणं
पण्णाए घित्तव्वो जो चेदा
पण्णाए घित्तव्वो जो णादा
पण्णाए घित्तव्वो जो दट्ठा
परमट्ठबाहिरा जे
Page 637 of 642
PDF/HTML Page 668 of 673
single page version
मोहणकम्मस्सुदया
रत्तो बंधदि कम्मं
रागो दोसो मोहो जीवस्सेव
रागो दोसो मोहो य
रागम्हि य दोसम्हि य
रागम्हि य दोसम्हि य
राया हु णिग्गदो त्ति य
रूवं णाणं ण हवदि
लोयसमणाणमेयं
लोयस्स कुणदि विण्हू
वंदित्तु सव्वसिद्धे
वण्णो णाणं ण हवदि
वत्थस्स सेदभावो
वत्थस्स सेदभावो
वत्थस्स सेदभावो
वत्थुं पडुच्च जं पुण
वदणियमाणि धरंता
वदसमिदीगुत्तीओ
ववहारणयो भासदि
ववहारभासिदेण
ववहारस्स दरीसण--
ववहारस्स दु आदा
ववहारिओ पुण णओ
ववहारेण दु आदा
ववहारेण दु एदे
ववहारेणुवदिस्सइ
Page 638 of 642
PDF/HTML Page 669 of 673
single page version
अकर्ता जीवोऽयं
अखण्डितमनाकुलं
अचिन्त्यशक्तिः स्वयमेव
अच्छाच्छाः स्वयमुच्छलन्ति
अज्ञानतस्तु सतृणाभ्यव--
अज्ञानमयभावानामज्ञानी
अज्ञानमेतदधिगम्य
अज्ञानान्मृगतृष्णिकां जलधिया
अज्ञानं ज्ञानमप्येवं
अज्ञानी प्रकृतिस्वभाव-
अतो हताः प्रमादिनो
अतः शुद्धनयायत्तं
अत्यन्तं भावयित्वा विरति-
अत्र स्याद्वादशुद्धयर्थं
अथ महामदनिर्भरमन्थरं
अद्वैतापि हि चेतना
अध्यास्य शुद्धनय-
अध्यास्यात्मनि सर्वभावभवनं
अनन्तधर्मणस्तत्त्वं
अनवरतमनन्तै-
अनाद्यनन्तमचलं
अनेनाध्यवसायेन
अन्येभ्यो व्यतिरिक्तमात्मनियतं
अयि कथमपि मृत्वा
अर्थालम्बनकाल एव कलयन्
अलमलमतिजल्पै-
अवतरति न यावद्
अविचलितचिदात्म-
Page 639 of 642
PDF/HTML Page 670 of 673
single page version
इन्द्रजालमिदमेवमुच्छलत्
उदयति न नयश्री-
उन्मुक्तमुन्मोच्यमशेषतस्तत्
उभयनयविरोध-
एकज्ञायकभावनिर्भर-
एकत्वं व्यवहारतो न तु
एकत्वे नियतस्य शुद्धनयतो
एकमेव हि तत्स्वाद्यं
एकश्चितश्चिन्मय एव भावो
एकस्य कर्ता
एकस्य कार्यं
एकस्य चेत्यो
एकस्य चैको
एकस्य जीवो
एकस्य दुष्टो
एकस्य दृश्यो
एकस्य नाना
एकस्य नित्यो
एकस्य बद्धो
एकस्य भातो
एकस्य भावो
एकस्य भोक्ता
एकस्य मूढो
एकस्य रक्तो
एकस्य वस्तुन इहान्यतरेण
एकस्य वाच्यो
एकस्य वेद्यो
एकस्य सान्तो
एकस्य सूक्ष्मो
एकस्य हेतुर्न
Page 640 of 642
PDF/HTML Page 671 of 673
single page version
चित्पिण्डचण्डिमविलासि-
चित्रात्मशक्तिसमुदायमयो
चिरमिति नवतत्त्व-
चित्स्वभावभरभावितभावा-
चैद्रूप्यं जड़रूपतां च
जयति सहजतेजः
जानाति यः स न करोति
जीवः करोति यदि पुद्गलकर्म
द्र
जीवाजीवविवेकपुष्कल
जीवादजीवमिति
ज्ञप्तिः करोतौ न हि
ज्ञानमय एव भावः
ज्ञानवान् स्वरसतोऽपि
ज्ञानस्य सञ्चेतनयैव नित्यं
ज्ञानादेव ज्वलनपयसो-
ज्ञानाद्विवेचकतया तु
ज्ञानिन् कर्म न जातु
ज्ञानिनो न हि परिग्रहभावं
ज्ञानिनो ज्ञाननिर्वृत्ताः
ज्ञानी करोति न
ज्ञानी जानन्नपीमां
ज्ञेयाकारकलङ्कमेचकचिति
टङ्कोत्कीर्णविशुद्धबोधविसरा-
टङ्कोत्कीर्णस्वरसनिचित-
तज्ज्ञानस्यैव सामर्थ्यं
तथापि न निरर्गलं
तदथ कर्म शुभाशुभभेदतो
Page 641 of 642
PDF/HTML Page 672 of 673
single page version
परद्रव्यग्रहं कुर्वन्
परपरिणतिहेतो-
परपरिणतिमुज्झत्
परमार्थेन तु व्यक्त-
पूर्णैकाच्युतशुद्धबोधमहिमा
पूर्वबद्धनिजकर्म-
पूर्वालम्बितबोध्यनाशसमये
प्रच्युत्य शुद्धनयतः
प्रज्ञाछैत्री शितेयं
प्रत्यक्षालिखितस्फु टस्थिर-
प्रत्याख्याय भविष्यत्कर्म
प्रमादकलितः कथं भवति
प्राकारकवलिताम्बर-
प्राणोच्छेदमुदाहरन्ति मरणं
प्रादुर्भावविराममुद्रित-
बन्धच्छेदात्कलयदतुलं
बहिर्लुठति यद्यपि
बाह्यार्थग्रहणस्वभावभरतो
बाह्यार्थैः परिपीतमुज्झित-
भावयेद्भेदविज्ञान-
भावास्रवाभावमयं प्रपन्नो
भावो रागद्वेषमोहैर्विना यो
भित्त्वा सर्वमपि स्वलक्षण-
भिन्नक्षेत्रनिषण्णबोध्य-
भूतं भान्तमभूतमेव
भेदज्ञानोच्छलन-
भेदविज्ञानतः सिद्धाः
भेदोन्मादं भ्रमरसभरा-
भोक्तृत्वं न स्वभावोऽस्य
Page 642 of 642
PDF/HTML Page 673 of 673
single page version
रागद्वेषविमोहानां
रागद्वेषाविह हि भवति
रागद्वेषोत्पादकं तत्त्वदृष्टया
रागादयो बन्धनिदानमुक्ता-
रागादीनामुदयमदयं
रागादीनां झगिति विगमात्
रागाद्यास्रवरोधतो
रागोद्गारमहारसेन सकलं
रुन्धन् बन्धं नवमिति
लोकः कर्मततोऽस्तु
लोकः शाश्वत एक एष
वर्णादिसामग्र्रयमिदं विदन्तु
वर्णाद्या वा रागमोहादयो वा
वर्णाद्यैः सहितस्तथा
वस्तु चैकमिह नान्यवस्तुनो
विकल्पकः परं कर्ता
विगलन्तु कर्मविषतरु-
विजहति न हि सत्तां
विरम किमपरेणाकार्य
विश्रान्तः परभावभावकलना-
विश्वाद्विभक्तोऽपि हि
विश्वं ज्ञानमिति प्रतर्क्य
वृत्तं कर्मस्वभावेन
वृत्तं ज्ञानस्वभावेन
वृत्त्यंशभेदतोऽत्यन्तं
वेद्यवेदकविभावचलत्वाद्
व्यतिरिक्तं परद्रव्यादेवं
व्यवहरणनयः स्याद्यद्यपि
व्यवहारविमूढदृष्टयः