कहानजैनशास्त्रमाळा ]
गाथार्थः — [यथा] जेम [शिल्पिकः तु] शिल्पी ( – सोनी आदि कारीगर) [कर्म] कुंडळ आदि कर्म [करोति] करे छे [सः तु] परंतु ते [तन्मयः न च भवति] तन्मय (ते-मय, कुंडळादिमय) थतो नथी, [तथा] तेम [जीवः अपि च] जीव पण [कर्म] पुण्यपाप आदि पुद्गलकर्म [करोति] करे छे [न च तन्मयः भवति] परंतु तन्मय (पुद्गलकर्ममय) थतो नथी. [यथा] जेम [शिल्पिकः तु] शिल्पी [करणैः] हथोडा आदि करणो वडे [करोति] (कर्म) करे छे [सः तु] परंतु ते [तन्मयः न च भवति] तन्मय (हथोडा आदि करणोमय) थतो नथी, [तथा] तेम [जीवः] जीव [करणैः] (मन-वचन-कायरूप) करणो वडे [करोति] (कर्म) करे छे [न च तन्मयः भवति] परंतु तन्मय (मन-वचन-कायरूप करणोमय) थतो नथी. [यथा] जेम [शिल्पिकः तु] शिल्पी [करणानि] करणोने [गृह्णाति] ग्रहण करे छे [सः तु] परंतु ते [तन्मयः न भवति] तन्मय थतो नथी, [तथा] तेम [जीवः] जीव [करणानि तु] करणोने [गृह्णाति] ग्रहण करे छे [न च तन्मयः भवति] परंतु तन्मय