Samaysar-Gujarati (Devanagari transliteration). Gatha: 354-355.

< Previous Page   Next Page >


Page 497 of 642
PDF/HTML Page 528 of 673

 

कहानजैनशास्त्रमाळा ]

सर्वविशुद्धज्ञान अधिकार
४९७
जह सिप्पिओ दु चेट्ठं कुव्वदि हवदि य तहा अणण्णो से
तह जीवो वि य कम्मं कुवदि हवदि य अणण्णो से ।।३५४।।
जह चेट्ठं कुव्वंतो दु सिप्पिओ णिच्चदुक्खिओ होदि
तत्तो सिया अणण्णो तह चेट्ठंतो दुही जीवो ।।३५५।।
यथा शिल्पिकस्तु कर्म करोति न च स तु तन्मयो भवति
तथा जीवोऽपि च कर्म करोति न च तन्मयो भवति ।।३४९।।
यथा शिल्पिकस्तु करणैः करोति न च स तु तन्मयो भवति
तथा जीवः करणैः करोति न च तन्मयो भवति ।।३५०।।
यथा शिल्पिकस्तु करणानि गृह्णाति न स तु तन्मयो भवति
तथा जीवः करणानि तु गृह्णाति न च तन्मयो भवति ।।३५१।।
शिल्पी करे चेष्टा अने तेनाथी तेह अनन्य छे,
त्यम जीव कर्म करे अने तेनाथी तेह अनन्य छे. ३५४.
चेष्टा करंतो शिल्पी जेम दुखित थाय निरंतरे.
ने दुखथी तेह अनन्य, त्यम जीव चेष्टमान दुखी बने. ३५५.

गाथार्थः[यथा] जेम [शिल्पिकः तु] शिल्पी (सोनी आदि कारीगर) [कर्म] कुंडळ आदि कर्म [करोति] करे छे [सः तु] परंतु ते [तन्मयः न च भवति] तन्मय (ते-मय, कुंडळादिमय) थतो नथी, [तथा] तेम [जीवः अपि च] जीव पण [कर्म] पुण्यपाप आदि पुद्गलकर्म [करोति] करे छे [न च तन्मयः भवति] परंतु तन्मय (पुद्गलकर्ममय) थतो नथी. [यथा] जेम [शिल्पिकः तु] शिल्पी [करणैः] हथोडा आदि करणो वडे [करोति] (कर्म) करे छे [सः तु] परंतु ते [तन्मयः न च भवति] तन्मय (हथोडा आदि करणोमय) थतो नथी, [तथा] तेम [जीवः] जीव [करणैः] (मन-वचन-कायरूप) करणो वडे [करोति] (कर्म) करे छे [न च तन्मयः भवति] परंतु तन्मय (मन-वचन-कायरूप करणोमय) थतो नथी. [यथा] जेम [शिल्पिकः तु] शिल्पी [करणानि] करणोने [गृह्णाति] ग्रहण करे छे [सः तु] परंतु ते [तन्मयः न भवति] तन्मय थतो नथी, [तथा] तेम [जीवः] जीव [करणानि तु] करणोने [गृह्णाति] ग्रहण करे छे [न च तन्मयः भवति] परंतु तन्मय

63