Samaysar-Gujarati (Devanagari transliteration). Gatha: 379-382.

< Previous Page   Next Page >


Page 527 of 642
PDF/HTML Page 558 of 673

 

कहानजैनशास्त्रमाळा ]

सर्वविशुद्धज्ञान अधिकार
५२७
असुहो सुहो व फासो ण तं भणदि फु ससु मं ति सो चेव
ण य एदि विणिग्गहिदुं कायविसयमागदं फासं ।।३७९।।
असुहो सुहो व गुणो ण तं भणदि बुज्झ मं ति सो चेव
ण य एदि विणिग्गहिदुं बुद्धिविसयमागदं तु गुणं ।।३८०।।
असुहं सुहं व दव्वं ण तं भणदि बुज्झ मं ति सो चेव
ण य एदि विणिग्गहिदुं बुद्धिविसयमागदं दव्वं ।।३८१।।
एयं तु जाणिऊणं उवसमं णेव गच्छदे मूढो
णिग्गहमणा परस्स य सयं च बुद्धिं सिवमपत्तो ।।३८२।।
निन्दितसंस्तुतवचनानि पुद्गलाः परिणमन्ति बहुकानि
तानि श्रुत्वा रुष्यति तुष्यति च पुनरहं भणितः ।।३७३।।
पुद्गलद्रव्यं शब्दत्वपरिणतं तस्य यदि गुणोऽन्यः
तस्मान्न त्वं भणितः किञ्चिदपि किं रुष्यस्यबुद्धः ।।३७४।।
शुभ के अशुभ जे स्पर्श ते ‘तुं स्पर्श मुजने’ नव कहे,
ने जीव पण ग्रहवा न जाये कायगोचर स्पर्शने; ३७९.
शुभ के अशुभ जे गुण ते ‘तुं जाण मुजने’ नव कहे,
ने जीव पण ग्रहवा न जाये बुद्धिगोचर गुणने; ३८०.
शुभ के अशुभ जे द्रव्य ते ‘तुं जाण मुजने’ नव कहे,
ने जीव पण ग्रहवा न जाये बुद्धिगोचर द्रव्यने. ३८१.
आ जाणीने पण मूढ जीव पामे नहीं उपशम अरे!
शिव बुद्धिने पामेल नहि ए पर ग्रहण करवा चहे. ३८२.

गाथार्थः[बहुकानि] बहु प्रकारनां [निन्दितसंस्तुतवचनानि] निंदानां अने स्तुतिनां वचनोरूपे [पुद्गलाः] पुद्गलो [परिणमन्ति] परिणमे छे; [तानि श्रुत्वा पुनः] तेमने सांभळीने अज्ञानी जीव [अहं भणितः] ‘मने कह्युं’ एम मानीने [रुष्यति तुष्यति च] रोष तथा तोष करे छे (अर्थात् गुस्से थाय छे तथा खुशी थाय छे).