Samaysar-Hindi (simplified iso15919 transliteration). ShAstra swAdhyAya kA prArambhik mangalAcharan.

< Previous Page   Next Page >


PDF/HTML Page 33 of 675

 

[30 ]
namaḥ shrīsarvagnavītarāgāy .
shāstra-svādhyāyakā prārambhik maṅgalācharaṇ
oṅkāran bindusanyuktan nityan dhyāyanti yoginaḥ .
kāmadan mokṣhadan chaiv omkārāy namo namaḥ ..1..
aviralashabdaghanaughaprakṣhālitasakalabhūtalakalaṅkā .
munibhirupāsitatīrthā sarasvatī haratu no duritān ..2..
agnānatimirāndhānān gnānāñjanashalākayā .
chakṣhurunmīlitan yen tasmai shrīgurave namaḥ ..3..
shrīparamagurave namaḥ, paramparāchāryagurave namaḥ ..
sakalakaluṣhavidhvansakan, shreyasān parivardhakan, dharmasambandhakan, bhavyajīvamanaḥpratibodhakārakan,
puṇyaprakāshakan, pāpapraṇāshakamidan shāstran shrīsamayasāranāmadheyan, asya mūlagranthakartāraḥ
shrīsarvagnadevāstaduttaragranthakartāraḥ shrīgaṇadharadevāḥ pratigaṇadharadevāsteṣhān vachanānusāramāsādya
āchāryashrīkundakundāchāryadevavirachitan, shrotāraḥ sāvadhānatayā shr̥uṇavantu
..
maṅgalan bhagavān vīro maṅgalan gautamo gaṇī .
maṅgalan kundakundāryo jainadharmo‘stu maṅgalam ..1..
sarvamaṅgalamāṅgalyan sarvakalyāṇakārakan .
pradhānan sarvadharmāṇān jainan jayatu shāsanam ..2..