samyagdarshan )
( svānubhūti-prakāsh : 171
c ‘praṇaman karun hun dharmakartā tīrtha shrī mahāvīrane’c
‘‘aho sarvagna mahāvīradev! āpanā shāsanamān param
bhaktithī mane dharmanī prāpti thaī tethī samyak
ārādhanāpūrvak hun āpane namaskār karun chhun.’’
‘पणमामि वड्ढमाणं तीथ्थ धम्मस्स कत्तारं’