shrī digambar jain svādhyāyamandir ṭasṭa, sonagaḍh -
nokarma-karme ‘hun’, hummān vaḷī ‘karma ne nokarma chhe’,
— e buddhi jyān lagī jīvanī, agnānī tyān lagī te rahe. 19.
hun ā ane ā hun, hun chhun āno ane chhe mārun ā,
je anya ko paradravya mishra, sachitta agar achitta vā; 20.
hatun mārun ā pūrve, hun paṇ āno hato gatakāḷamān,
vaḷī ā thashe mārun ane āno hun thaīsh bhaviṣhyamān; 21.
ayathārtha ātmavikalpa āvo, jīv sammūḍh āchare;
bhūtārthane jāṇel gnānī e vikalpa nahīn kare. 22.
agnānathī mohitamati bahubhāvasanyut jīv je,
‘ā baddha tem abaddha pudgaladravya mārun’ te kahe. 23.
sarvagnagnān viṣhe sadā upayogalakṣhaṇ jīv je,
te kem pudgal thaī shake ke ‘mārun ā’ tun kahe are? 24.
jo jīv pudgal thāy, pāme pudgalo jīvatvane,
tun to ja em kahī shake ‘ā mārun pudgaladravya chhe’. 25.
jo jīv hoy na deh to āchārya-tīrthaṅkar taṇī
stuti sau ṭhare mithyā ja, tethī ekatā jīv-dehanī! 26.
jīv-deh banne ek chhe — vyavahāranayanun vachan ā;
paṇ nishchaye to jīv-deh kadāpi ek padārtha nā. 27.
jīvathī judā pudgalamayī ā dehane stavīne muni;
māne prabhu kevaḷī taṇun vandan thayun, stavanā thaī. 28.
paṇ nishchaye nathī yogya e, nahi dehaguṇ kevaḷī taṇā;
je kevaḷīguṇane stave paramārtha kevaḷī te stave. 29.
shrī samayasār-padyānuvād ]
[ 3