shrī digambar jain svādhyāyamandir ṭasṭa, sonagaḍh -
kabhī akāmanirjarā karai,
bhavanatrikamen sur tan dharai;
viṣhay-chāh-dāvānal dahyo,
marat vilāp karat dukh sahyo. 15.
jo vimānavāsī hū thāy,
samyagdarshan bin dukh pāy;
tan̐haten chay thāvar tan dharain,
yon parivartan pūre karain. 16.
✽
bījī ḍhāḷ
sansār(chartugati)men bhramaṇake kāraṇ
(paddharī chhand)
aise mithyā drag-gnān-charṇa,
-vash bhramat bharat dukh janma-marṇa;
tātain inako tajiye sujān
sun tin saṅkṣhep kahūn bakhān. 1.
jīvādi prayojanabhūt tattva,
saradhain tinamānhi viparyayatva;
chetanako hai upayog rūp,
binamūrat chinmūrat anūp. 2.
pudgal nabh dharma adharma kāl,
inatain nyārī hai jīv chāl;
tākon na jān viparīt mān,
kari karai dehamen nij pichhān. 3.
200 ]
[ shāstra-svādhyāy