shrī digambar jain svādhyāyamandir ṭasṭa, sonagaḍh -
antim grīvakalauṅkī had, pāyo anant viriyān pad;
par samyaggnān na lādhau; durlabh nijamen muni sādhau. 13.
jo bhāv mohatai nyāre, drag - gnān - vratādik sāre;
so dharma jabai jiy dhārai, tab hī sukh achal nihārai. 14.
so dharma muninakari dhariye, tinakī karatūti uchariye;
tākon suniye bhavi prānī, apanī anubhūti pichhānī. 15.
✽
chhaṭhṭhī ḍhāḷ
muni aur arahanta-siddhakā svarūp tathā
shīghra ātmahit karanekā upadesh
(harigīt chhanda)
ṣhaṭkāy jīv na hananatain, sabavidh daravahinsā ṭarī,
rāgādi bhāv nivāratain, hinsā na bhāvit avatarī;
jinake na lesh mr̥uṣhā na jal mr̥uṇ hū vinā dīyo gahain,
aṭhadashasahasavidh shīladhar, chidbrahmamen nit rami rahain. 1.
antar chaturdas bhed bāhir saṅg dasadhātain ṭalain,
paramād taji chaukar mahī lakhi samiti iryātain chalain;
jag-suhitakar sab ahitahar, shruti sukhad sab sanshay harain;
bhramarog-har jinake vachan, mukhachandratain amr̥ut jharain. 2.
chhyālīs doṣh vinā sukul, shrāvakatanen ghar ashanako,
lain tap baḍhāvan hetu, nahin tan poṣhate taji rasanako;
shuchi gnān-sanyam upakaraṇ, lakhikain gahain, lakhikain dharain,
nirjantu thān viloki tan-mal mūtra shleṣham pariharain. 3.
210 ]
[ shāstra-svādhyāy