Shri Jinendra Bhajan Mala-Gujarati (Devanagari transliteration).

< Previous Page   Next Page >


Page 1 of 208
PDF/HTML Page 11 of 218

 

background image
श्री जिनेन्द्र भजनमाळा
G
णमो अरिहंताणं णमो सिद्धाणं णमो आइरियाणं।
णमो उवज्झायाणं णमो लोए सव्व साहूणं।।
सुसीमाधृता येन सीमंधरेण, भवारण्यभीम भ्रमीया सुकृत्यैः।
प्रवंद्य सदा तीर्थकृत् देवदेव प्रदेयात् स मेऽनंत कल्याणबीजं.।।
G
अर्हन्तो भगवंत इन्द्रमहिताः सिद्धाश्च सिद्धीश्वराः
आचार्या जिनशासनोन्नतिकराः पूज्या उपाध्यायकाः
श्री सिद्धान्तसुपाठकाः मुनिवरा रत्नत्रयाराधकाः
पंचैते परमेष्ठिनः प्रतिदिनं कुर्वन्तु वो मंगलम्.।।