bhajanamāḷā ][ 115
shrī jinendra – samavasaraṇ stuti
(rāg - shyām kalyāṇ)
āj koī adbhut rachanā rachī....
jugal indra dou chamvar ḍhūrāvat, nirat karat hai shachī....āja0 1
samavasaran mahimā dekhan kī hoḍāhoḍ machī....āja0 2
svarga vimān tulya chhabi jā ke dekhat man na khachī....āja0 3
jin guṇ sārakh sab inamen ye jin jāt khachī....āja0 4
naval kahe ur āvat aise harṣha dhār ke nachī....āja0 5
✽
shrī jinendra dev stavan
(āshāvarīḥ āj main param padārath pāyo....)
āj jin charan...sharan....ham pāyo....
ānand ur na samāyo....āj jin charan sharan ham pāyo....
ashubh gaye shubh pragaṭ bhaye hai, nij par bhed lakhāyo,
jaḍ saparas-ras-gandh-varaṇ may tinatain mamat tuḍāyo...āja0 1
jīv chetanā gnān mayī hai tāko pār na pāyo,
lokālok charāchar darshat darpaṇ sam jhalakāyo...āja0 2
gnān anant darsha sukh vīraj dekhat man lalachāyo,
ye jin mahimā sunat jhaunharī man vach shīsh namāyo...āja0 3
✽