Shri Jinendra Bhajan Mala-Gujarati (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 122 of 208
PDF/HTML Page 132 of 218

 

background image
122 ][ shrī jinendra
gnānī gurukī vāṇī
(rāgṣhaṭaras)
sune ham bain shrī guru gnānīse...sune ham vain...
sab tattvan men sār haijī ātamā, jyon mukh upar nain...1
yāhī lakhai sabahī lakhaijī, yā bin nānhī mile sukhachain....2
yākī mahimā ko kahejī, jākun dhyāvat muni din rain....3
pāras dhyāvo tās ko jī, pāvo shiv bhākhī jin vain....4
bhakit
(rāgbilāval)
yā mānuṣh bhav ratna dvīpamen shrī arhant bhakti ik sār....
pāp vināshe, punya prakāshe, bhav sāgar ten karat uddhār....
tumare nām sune jo nishadin bhav sāgar ten utare pār....
pāras bhakti dhare hai nishche hotā muktitriyā bharatār.....
shrī jinendra stavan
bin dekhyān rahyo nahīn jāy.......
jinajī kī lāg chhabī prabhujī lāg chhabī pyārī....bin dekhyān,
sahasra netra kar maghavā nirakhat
to hun tr̥upat nahīn thāy....