shrī jinavāṇī – stavan
dhanya jinavāṇī, dhanya jinavāṇī, dhanya jinavāṇī mātā....
palapal hojo sharaṇ tamārun ānand maṅgal kār....
jinendradev ke mukh kamaḷ men sohe morī mātā,
mahimā torī aparampārā jāun balibali hārā....dhanya0 1
salil samān kalimalabhañjan budh jan rañjanahārī,
ratnatrayanā poṣhaṇ karatī nitanit maṅgalakārī. dhanya0 2
jinavāṇī ko jisane apanī sachchī māt banāī,
phir nahīn karanī paḍatī usako jagamen mātā koī. dhanya0 3
tīn lok pati baḍebaḍe bhī āte god tihārī,
āshīṣh torī pākar mātā ho jāte bhavapārī. dhanya0 4
mokṣhake mārga dikhākar tun to gnān chakṣhu kī dātā;
bālak tārā mukti pāme evī shruti mātā...dhanya0 5
‘chetanarūp anūp amūrat’ ab tak nahi pahachānī,
‘siddhasam nijapad’ko dikhalākar siddhapadamen pahuñchātī...dhanya0 6
puni puni janma se ḍarakar jobhī ātā god tihārī,
dharma-janma ko dekar mātā! janma nashāvanahārī. dhanya0 7
kān guru ke antar paṭamen nitye vasatī mātā,
jharajhar jharajhar nitye jharatī mīṭhī amr̥utamātā...dhanya0 8
bhajanamāḷā ][ 137