vīr kundane ise laharāyā,
guru kahānane phir phaharāyā,
bhārat bharamen nād gūñjāyā,
jhaṇḍā shrī bhagavān kā....laharāyegā0 5
✽
videhī jinendra guṇ – stavan
( dohā )
sakal sukhākar sakal par, sakal sakal jaganain,
sīmandhar ādik sakal, vīs īsh sukh dain. 1.
viharat avani videh jahan, munijan hot videh,
main svadeh pāvan karan, namun namun dhari neh. 2.
( chhandaḥ chaṇḍī, 16 mātrā )
jay jagīsh vāgīsh namāmi, ādi īsh shiv īsh namāmi;
param jyoti paramesh namāmi, sevat shatak suresh namāmi. 3.
brahmā viṣhṇu mahesh namāmi, gnān dinesh gaṇesh namāmi;
vītarāg sarvagna namāmi, karuṇāvant kr̥utagna namāmi. 4.
sr̥uṣhṭi-iṣhṭa utkr̥uṣhṭa namāmi, guṇagariṣhṭa vach miṣhṭa namāmi;
nirākār sākār namāmi, nirvikār bhavapār namāmi. 5.
nir-āmay nikalaṅk namāmi, jay nirabhay chidaaṅk namāmi;
gnān gamya ati ramya namāmi, svayam nikal nirmoh namāmi. 6.
148 ][ shrī jinendra