( dhattā chhand )
jay chidavar varachhabi moh achal pavi, chārit dhar dhar dharanidhar,
sambhramatapahar avi tan-dyutijitaravi, sañjātak jin shreyakaran.
( aḍilla chhand )
sañjātak jin sev karat kar joriken,
jānat bhavi nijajāti neh par moriken;
prakaṭ hot sukh aghaṭ sughaṭamen tā gharī,
pūjen manakī āsh vās hvai nijapurī.
✽
[6]
shrī svayamprabh jin – stavan
( dohā )
janmathān vijayāpurī, jayo maṅgalānand;
suhr̥udamitra nr̥up tāt jasu, lase chinha dhvaj chand.
jās girā pāvan gadā, haran moh durayodh;
pāvan pāvan ur dharūn, pāvan pāvan bodh.
( sundarī chhand )
vasu dharāpati dev svayamprabhu, araj dās tanī suniye vibhu;
mam su bhūli vase bahu karma ye, chir lage bhav kaṣhṭa mahā diye. 1
bhajanamāḷā ][ 163