Shri Jinendra Bhajan Mala-Gujarati (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 179 of 208
PDF/HTML Page 189 of 218

 

background image
mile sat saṅgati hī sukharās, huve jab lon shiv ‘thān’ nivās;
aho! jin jāchat hai ham tohi, ajāchakatā pad de ab mohi.18
( shikhariṇī chhand )
susīmākhyan ramyan janamapur shobhā varayutan,
pitā pūrṇan krānti padamarath nāmā kṣhitidharan;
prabhārambhāhārī jananī jagatrātā sarasvatī,
jayo kambū ketu praṇat bhayahā vajradhar! tvam.
( aḍilla chhand )
karat vajradhar dev tanen guṇagān kun,
tatachhin det uḍāy kumati ke mān kun;
karat sugati sambandh bandh vidhi kun hare,
amal achal sukh pūr mukti padavī dhare.
[12]
shrī chandrānan jinstavan
(dohā)
vimalabhāv soḍash kalā, pūrit ati dyutivant;
vachan sudhā sīkar nīkar, bhavigan amar karant.
bhajanamāḷā ][ 179