Shri Jinendra Bhajan Mala-Gujarati (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 190 of 208
PDF/HTML Page 200 of 218

 

background image
gunagān sudhārasasen kilol, manamachchha karan chāhe aḍol,
mati hohu ashravyābhāv ansh, nivaro agnān durabhāvavansh. 12
bhavabhav sajjan janako susaṅg, nijachintabhāv varato abhaṅg;
var dehu yahe karunānidhān, kar jori jugal jāchen su ‘‘thān’’. 13
merī karanī par mati nihārī, nij praṇat pālapanakun vichāri;
karaten kar gahi lakhī dīn mohi, karano vilamb chhāje na tohi. 14
( suras chhand )
nr̥up malisen tāt aru mātā, jvālā sujvas mahī,
nagar susīmā jās janam hit, svarga samān bhaī;
jīten moh sūrya lakṣhanakī, jayadhvaj phahar rahī,
tā īshvarakī jayamālā yah, jayadā hohu sahī.
( dohā )
jin īshvarakī thuti yahī, ucharat shuddha subhāy,
prakaṭen sahajānand sukh, sakal vighna ṭari jāy.
( aḍilla chhand )
jin īshvar padakañj saras man bhāvane,
jo pūje manalāy sāṅkhya sarasāvane,
kāmadhenu samatā prakaṭe ur jāsake,
tr̥uṣhṇā ḍāyan vīr lage nahi tāsake.
190 ][ shrī jinendra