Shri Jinendra Bhajan Mala-Gujarati (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 207 of 208
PDF/HTML Page 217 of 218

 

background image
( sundarī chhand )
nij svarūp hiye darasāvanī, sakal pātigatāp nasāvanī;
ajitakī jayadā jayamāl hī, dharat kaṇṭh lahen shivabāl hī.
( aḍilla chhand )
sīmandhar yugamandhar bāhu subāhujī,
sañjātak aru svayamprabhu sukhadāyajī;
r̥̄uṣhabhānan aru anantavīrya manamohane,
sūraprabhu rū vishālaprabhu ati sohane.
avar vajradhar chandrānan ati chāru hain,
chandrabāhu rū bhujaṅgam ishvar sār hain;
nem prabhu aru vīrasen varanām ye,
mahābhadra aru devayash hi abhirām ye.
ajitavīrya im vinsh param jinadev hain,
haren timir mithyātva karen sab sev hain;
inhen bhakti dhari bhavya yaje man lyāy ke,
te nar surasukh bhogi varen shiv jāy ke.
[ iti shrī sīmandharādi vīs vidyamān tīrthaṅkar stavan sampūrṇa ]
samāpta
bhajanamāḷā ][ 207