bhajanamāḷā ][ 25
jahān taru ashok shobhai uttaṅg,
sab shok tenā chūre prasaṅg. 11
sur sumanavr̥uṣhṭi nabhaten suhant,
manu manmath taj hathiyār jāt;
vānī jinamukhason khirat sār,
manu tattva prakāshan mukur dhār. 12
jahan chausaṭh chamar amar ḍhurant,
man sujas megh jhari lagiy tant;
sinhāsan hai jahān kamal jukta,
manu shiv saravarako kamal shukta. 13
dundubhi jit bājat madhur sār,
manu karam jīt ko hai nagār;
shirachhatra phirai tray shvet varṇa,
manu ratan tīn tray tāp harṇa. 14
tan prabhātanon maṇḍal suhāt,
bhavi dekhat nij bhav sāt sāt;
manu darpaṇadyuti yah jagamagāy,
bhavijan bhavamukh dekhat su āy. 15
ityādi vibhūti anek jān,
bāhij dīsat mahimā mahān;