om
।। श्री वीतरागाय नमः।।
oṅkāran bindusanyuktan nityan dhyāyanti yoginaḥ,
kāmadan mokṣhadan chaiv omkārāy namonamaḥ. 1
maṅgalan bhagavān vīro, maṅgalan gautamo gaṇī,
maṅgalan kundakundāryo, jainadharmo‘stu maṅgalam. 2
agnānatimirāndhānān gnānāñjanashalākayā,
chakṣhurunmīlitan yen tasmai shrīguruve namaḥ. 3
tubhyan namastribhuvanārtiharāy nāth,
tubhyan namaḥ kṣhititalāmalabhūṣhaṇāy;
tubhyan namastrijagataḥ parameshvarāy,
tubhyan namo jin bhavodadhishoṣhaṇāy.
❁