Shri Jinendra Stavan Mala-Gujarati (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 121 of 253
PDF/HTML Page 133 of 265

 

background image
stavanamāḷā ][ 121
jugamāl su kumbh harī kamalā,
shashi sūrya dhanañjay nirdhumilā. 5.
haripīṭh bhavan dharaṇendra kahī,
surarāj vimān e sol kahī;
ūṭh māt su prāt kriyā karikain,
patipain viratant kahyo nishikain. 6.
tab avadhi su gnān vichār kare,
tuv garbha jineshvar ān lahe;
sun dampati mod bharī ati hī,
puni āsan kamp bhaī chav hī. 7.
tab āy su sapta samāj liye,
jin māt ru tāt sanān kiye;
pun pūji jinand su dhyān karī,
nij puṇya upāy gaye sugharī. 8.
sur devi su sev karen nitahī,
jin māt ramāvan kī chit hī;
keī tāl mr̥udaṅg su vīn liye,
murachaṅg anek su nr̥itya kiye. 9.
im ṣhaṣhṭa pachās kumāri karain,
apane apane kr̥ut chitta dharain;
in ādi anek niyog bhaī,
kahi kaun shake main mand dhiī. 10.