Shri Jinendra Stavan Mala-Gujarati (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 130 of 253
PDF/HTML Page 142 of 265

 

background image
130 ][ shrī jinendra
chav koṭ madhya vedikā pāñch,
antar men nānā vividh rāñch. 11.
kahun mandir paṅkati shilā jog,
sāmānik gandhakuṭī sañjog;
tāke madh kaṭanī tīn rājā,
tāpai o gandhakuṭī ju chhāj. 12.
tāmen sinhāsan kamalasār,
jin antarīkṣha shobhen apār;
ityādik varṇan ko samartha,
ab kahon chhiyālis guṇ su artha. 13.
jay janmat hī dash bhaye eh,
balanant atul sundar su deh;
jay rudhir shvet aru vachan miṣhṭa,
shubh lakṣhaṇ gandh sharīr siṣhṭa. 14.
jay ādi sanhanan sansathān,
mal rahit pasevahu rahit mān;
pun keval ūpaje dash ju em,
vidyeshvar sab chaturān nem. 15.
ākāsh gaman adayā abhāv,
durabhikṣha ju shat jojan na pāv;
ab in pāñchanason rahit dev,
upasarga kesh nakh vr̥uddha sev. 16.