Shri Jinendra Stavan Mala-Gujarati (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 4 of 253
PDF/HTML Page 16 of 265

 

background image
4 ][ shrī jinendra
bhavi tāran pūraṇ kāraṇ ho,
sab siddha namon sukhakāran ho. 1
samayāmr̥ut pūrit dev mahī,
par ākr̥uti mūrati lesh nahīn;
viparīti vibhāv nivāran ho,
sab siddha namon sukhakāran ho. 2
akhinā abhinā achhinā suparā,
abhidā akhidā avināsh varā;
yamajām jarā duḥkh jāran ho,
sab siddha namon sukhakāran ho. 3
nir āshrit svāshrit vāsit ho,
parakāshit khed vināshit ho;
vidhi dhāran hāran pāran ho,
sab siddha namon sukhakāran ho. 4
amudhā achhudhā advidhā avidhan,
akudhā susudhā subudhā susidhan;
vidhi pāran jāran hāran ho,
sab siddha namon sukhakāran ho. 5
sharanan charanan maranan varanan,
karanan laganan ḍaranan haranan;
taranan bhavavāridhi tāran ho,
sab siddha namon sukhakāran ho. 6