Shri Jinendra Stavan Mala-Gujarati (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 149 of 253
PDF/HTML Page 161 of 265

 

background image
stavanamāḷā ][ 149
(sākhī)
mānastambh unnat ati, chaudish darshan thāy,
jag sarvane bolāvato, abhimānī namī jāy.
jenā darshanethī parabhāvo ṭaḷī jatā re,
jene parakhī letān ātamane parakhāy.
evā jin vibhūti svarṇapurīmān utarī remārī. 5
(sākhī)
adbhut anupam kāryo karyān, aho! shrī sadgurunāth,
dharmastambhane thāpīyā, antaramān ne bāhya.
gurujī tuj guṇanī mahimāne hun to shun kathun re,
tārī kīrti vyāpī dasho dishīmāny;
tuj guṇoe ākhā bhāratane ḍolāvīyun re,
tuj charaṇane sevī sevak bhavaant pāmīyā remārī. 6.
shrī jinstavan
(rāgpār karoge pār karoge)
maṅgal vidhi maṅgal vidhi shrī maṇḍape maṅgal vidhi,
kahānagurunā pavitra hātheshrī.
jin samīpe guruvar sohe, sīmandhar nandan e mohe,
surnar kerā man harakhāyeshrī.
kumakum pagale gurujī sohe, karakamaloe vidhi thāye,
alaukik e drashya ājeshrī.