stavanamāḷā ][ 195
svarṇa nagarakī chhaṭā nīrālī,
kaṇ kaṇamen chhāī hariyālī,
shrī jin – mānastambh pratiṣhṭhā khilā hajārā re....pratiṣhṭhā
....khilā hajārā re....dhanya dhanya din āja0 1
dūr dūr sen darshak āye,
bhaktibhāv bhar man harṣhāye,
gnānajyoti phailī jimi māno chandra ujālā hai....
māno chandra ujālā hai....dhanya dhanya din āja0 2
guru kahān kā pravachan – jharanā,
adhyātam – kathanī man haranā,
sudhāmayī jharatā hai jharajhar gaṅgādhārā re....
dhanya dhanya din āja0 3
amar rahe ‘saubhāgya’ āj sā,
jainadharma ho vishva tājasā,
chalen ahinsā pāvan path par jo prabhu dhārā hai.....
path par jo prabhu dhārā hai....dhanya dhanya din āja0 4
utsav mānastambh kā
(havāmen ūḍatā)
yah āj sabhī man bhāyā shubh utsav mānastambhakā.....
(shubh utsav mānastambhakā....shubh utsav mānastambhakā.....
shubh utsav mānastambhakā....yaha0)
man phūlā nahīn samāyā lakh utsav mānastambhakā....