stavanamāḷā ][ 13
shrī jin – stavan
(tarja – jab tumhī chale paradesh)
jay jay jagatārak dev, karen nit sev, padam – jin terī –
ab veg haro bhav pherī. ṭek
tum vishvapūjya pāvan pavitra, ho svārthahīn jag jīv mitra.
ho bhakton ke pratipāl karo mat derī. aba0 1
muni mānatuṅg kā kaṣhṭa harā, pal men sab bandhanamukta karā,
raṇapāl kumvar kī tumhī ne kāṭī berī. aba0 2
kapi svān sinh aj bail alī, tāre jin tab lī
sharaṇ bhalī,
yash bharī hai aparampār kathāen terī. aba0 3
kaph vāt pitta antar kuvyādhi, jādū – ṭonā viṣhadhar viṣhādi,
tum nām mantra se bhīḍ bhage bhav kerī. aba0 4
ab mahar prabhu itanī kīje, nij pur men nij pad
sam dīje,
‘‘saubhāgya’’ baḍhe, shivaramā ho pad kī cherī. aba0 5
shrī jin – stavan
(tarja – ay chānd nā itarānā)
ay nāth nā bisarānā, āye hain terī sharaṇ, sharaṇ,
āye hain terī sharaṇ, charaṇ men apanānā. ṭeka0