Shri Jinendra Stavan Mala-Gujarati (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 243 of 253
PDF/HTML Page 255 of 265

 

background image
kitano na jānai udadhi hai, jim tuhe guṇ varaṇan karūn,
main bhaktivash vāchāl hvai kachhu shaṅk man nāhīn dharūn,
guṇ dehu terī karūn vinatī aho sītalanāthajī,
‘chandrarām’ sarani tihāri āyo jori karike hāthajī. 7
shrī anantanāth jinstavan
(chhandaḥ nayamālinī tathā chaṇḍī tathā tāmaras)
jai anant guṇavanta namaste, shuddha dhyey nit sant namaste;
lokālokavilok namaste, chinmūrat guṇathok namaste. 1
ratnatrayadhar dhīr namaste, karamshatrukarikīr namaste;
chār anant mahant namaste, jai jai shivtiykant namaste. 2
pañchāchār vichār namaste, pañchakarṇamadahār namaste;
pañch parāvrat chūr namaste, pañcham gati sukhapūr namaste. 3
pañchlabdhidharanesh namaste, pañch bhāv siddhesh namaste;
chhahon daravguṇjān namaste, chhahon kāl pahichān namaste. 4
chhahon kāyrakṣhesh namaste, chhah samyak upadesh namaste;
sapta-vishan-van vahni namaste, jay keval aparahni namaste. 5
sapta tattva gun bhanan namaste, sapta shvabhragat hanan namaste;
sapta bhaṅg ke ish namaste, sāton nay kathanīsh namaste. 6
aṣhṭakarammaldalla namaste, aṣhṭa jog nirashalla namaste;
aṣhṭam dharājirāj namaste, aṣhṭa gunani shiratāj namaste. 7
stavanamāḷā ][ 243