kitano na jānai udadhi hai, jim tuhe guṇ varaṇan karūn,
main bhaktivash vāchāl hvai kachhu shaṅk man nāhīn dharūn,
guṇ dehu terī karūn vinatī aho sītalanāthajī,
‘chandrarām’ sarani tihāri āyo jori karike hāthajī. 7
shrī anantanāth jin – stavan
(chhandaḥ nayamālinī tathā chaṇḍī tathā tāmaras)
jai anant guṇavanta namaste, shuddha dhyey nit sant namaste;
lokālokavilok namaste, chinmūrat guṇathok namaste. 1
ratnatrayadhar dhīr namaste, karam – shatru – kari – kīr namaste;
chār anant mahant namaste, jai jai shiv – tiy – kant namaste. 2
pañchāchār vichār namaste, pañchakarṇamadahār namaste;
pañch parāvrat chūr namaste, pañcham gati sukhapūr namaste. 3
pañch – labdhi – dharanesh namaste, pañch bhāv siddhesh namaste;
chhahon darav – guṇ – jān namaste, chhahon kāl pahichān namaste. 4
chhahon kāy – rakṣhesh namaste, chhah samyak upadesh namaste;
sapta-vishan-van vahni namaste, jay keval aparahni namaste. 5
sapta tattva gun bhanan namaste, sapta shvabhragat hanan namaste;
sapta bhaṅg ke ish namaste, sāton nay kathanīsh namaste. 6
aṣhṭa – karam – mal – dalla namaste, aṣhṭa jog nirashalla namaste;
aṣhṭam dharājirāj namaste, aṣhṭa gunani shiratāj namaste. 7
stavanamāḷā ][ 243