Shri Jinendra Stavan Mala-Gujarati (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 248 of 253
PDF/HTML Page 260 of 265

 

background image
ati bhayo haraṣhit indra manamen dekhi jinavar devajī,
vasu prātihāraj sahit rājain karat suranar sevajī;
jag taranatāran saran mainne laī tum pad
kamalakī,
kari kr̥upā hamapai yah jineshvar suvidhi dyo nij amalakī.
(dohā)
riddhi siddhi dāyak sadā, arahanāth mahārāj,
tum pad mere ur baso, sadā sadhāro kāj.
shrī munisuvratanāth jinstavan
(aḍil chhand)
munisuvratasvāmī shivasukhadhāmī, nijaguṇanāmī prabhu dījai;
prabhu tum gaṇ gāūn charan manāūn shivasukh pāūn jas lījai.
(chhandaḥ toṭak)
jay kevalagnān mahānadharan bhavasāgar nāgar potavaran;
vasu karma arīgaṇ
nāsakaran, bhavi jīvanako gunakhāsakaran.
bhavatāpadavānal meghajharan, aru kām mahāviṣh mantraparan;
arivighna gayandanako hariho, sukhasampatiko kṣhaṇamen bhari ho.
samavasr̥utamānhi virājat hai, pratihārajakī chhabi chhājat hai;
tray chhatra su chausaṭh chamvar ḍharai, nabhamen sur dundubhi ghor karai.
chahun oran tain sur āvat hain, bahu bhakti bhare gun gāvat hain;
jinake padako sir nāvat hain, tinake nit maṅgal gāvat hain.
248 ][ shrī jinendra