Shri Jinendra Stavan Mala-Gujarati (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 250 of 253
PDF/HTML Page 262 of 265

 

background image
gaṇanāyak riṣhi muni sab hāre,
sahas chakṣhu lalachāyā hai.
jinake garbhajanmatap mānhī,
surasamūh sab āyā hai;
sādhi niyog yog sab kari kai,
nij nij shīs navāyā hai.
bāl samay madabhañjan madako,
koṭi anaṅg lajāyā hai;
divya sarūp nirakhi sur surapati,
shivatiy man lalachāyā hai.
hit mitvachan sudhāsam jinake,
sunat shravaṇ sukh pāyā hai;
divya sugandh aṅgakī shobhā,
nirakhi dragan man bhāyā hai;
bhavijankamal prakāshan sūraj,
vajra svarūpī kāyā hai;
vachankiraṇ kari bhramatam nāshau,
vr̥uṣhmārag darashāyā hai.
vidhiarike vash parau jagat lakhi,
man karunāmen āyā hai;
moh arīke nāsh karanako,
vīrarūp darashāyā hai.
250 ][ shrī jinendra