stavanamāḷā ][ 79
tihin sabako ikabār jāne gnān anantā,
aiso hī sukhakār darshan hai bhagavantā. 3
tīnalok tihuṅkāl gnāyak dev kahāvau,
nirabādhā sukhakār tihin shivathān rahāvau. 4
he prabhu! yā jagamānhi main bahute duḥkh pāyau,
kahan jarūrati nāhin tum sabahī lakhi pāyau. 5
karma mahā dukh sāj yāko nās karaujī,
baḍe garībanivāj merī āsh bharaujī. 6
samantabhadra gurudev dhyān tumāro kīno,
pragaṭ bhayau jinavīr jinavar darshan kīno. 7
jabatak jagamen vās tabatak hirade mere,
kahat jineshvaradās saran gahon main tere. 8
shrī shāntināth jin – stavan
(chāl – sansāre sāsariyo māī dohilo)
shānti karam vasu hānike, siddha bhaye shiv jāy;
shānti karo sab lokamen, araj yahai sukhadāyā
shānti karo jagashāntijī. 1
dhanya nayari hathanāpurī, dhanya pitā vishvasen;
dhanya udar ayarā sati, shānti bhaye sukhadey. shānti0 2
bhādav saptami syāmahī, garbhakalyāṇak ṭhāni,
ratan dhanad varaṣhāīyo, ṣhaṭ nav mās mahān. shānti0 3