karmaripuvārak, ātam-sādhak;
dharmachakrīne karun naman hān. 1
shāntinā karanār, bhavaduḥkh haranār;
pañchamachakrīne karun naman hān. 2
sarvabhayavārak jagaupakārak;
dharmasārathīne karun naman hān. 3
guṇagaṇakhāṇī, nāth shivarāṇī;
jagadīpakane karun naman hān. 4
duḥkhijanavatsal bhavijan-maṅgal;
shāsanapatine karun naman hān. 5
dās-kalaṅkahārī, tum nāme jāun vārī;
vishvabandhune karun naman hān. 6
❀
shrī jinendra – stavan
(kavit)
pratham ashok, phūlakī varṣhā, vānī khirahin param sukhakār;
chāmar chhatra sinhāsan shobhit, bhāmaṇḍaladyuti dipai apār;
dudumbhi nād bajat ākāshahin, tīn bhavanamen mahimā sār,
samavasharaṇ jinadev sevako, ye utakr̥uṣhṭa aṣhṭapratihār. 1
84 ][ shrī jinendra