Shri Jinendra Stavan Manjari-Gujarati (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 88 of 438
PDF/HTML Page 106 of 456

 

background image
shrī sujātasvāmīko praṇām nitya bhavya karain,
jāke nām liye kul pātak vilāt hain. 5
(6) shrī svayamprabhu jinstuti
(savaiyāmātrik)
shrī svayamprabhu shashilañchhan pati tīnahun lokake nāth kahāven,
mitrabhūtabhūpatike nandan vijyā nagar jineshvar āven;
dhanya sumaṅgalā jinakī jananī, indrādik guṇ pār na pāven,
bhavyajīv paraṇām karatu hai, jinake charan sadā chitta lāven. 6
(7) shrī r̥̄uṣhabhānan jinstuti
(chhappay)
shrī r̥̄uṣhabhānan arahant, kīrtirājāke nandan,
suranar karahin praṇām, jagatamen jinako vandan;
vīrasenasutalashay, sinhalachchhan jin sohai,
nagar susīmā janma dekhi, bhavijanaman mohai;
amalān gnān keval pragaṭ, lokālok prakāshadhar,
tal charanakamal vandan karat, pāpapahār parānhin par. 7
(8) shrī anantavīrya jinstuti
(kavitta)
shrī anantavīryasev kījiye anek bhev,
vidyamān yehī dev mastak navāiye;
88 ][ shrī jinendra