shrī sujātasvāmīko praṇām nitya bhavya karain,
jāke nām liye kul pātak vilāt hain. 5
(6) shrī svayamprabhu jin – stuti
(savaiyā – mātrik)
shrī svayamprabhu shashilañchhan pati tīnahun lokake nāth kahāven,
mitrabhūtabhūpatike nandan vijyā nagar jineshvar āven;
dhanya sumaṅgalā jinakī jananī, indrādik guṇ pār na pāven,
bhavyajīv paraṇām karatu hai, jinake charan sadā chitta lāven. 6
(7) shrī r̥̄uṣhabhānan jin – stuti
(chhappay)
shrī r̥̄uṣhabhānan arahant, kīrtirājāke nandan,
suranar karahin praṇām, jagatamen jinako vandan;
vīrasenasutalashay, sinhalachchhan jin sohai,
nagar susīmā janma dekhi, bhavijanaman mohai;
amalān gnān keval pragaṭ, lokālok prakāshadhar,
tal charanakamal vandan karat, pāpapahār parānhin par. 7
(8) shrī anantavīrya jin – stuti
(kavitta)
shrī anantavīryasev kījiye anek bhev,
vidyamān yehī dev mastak navāiye;
88 ][ shrī jinendra