(11) shrī vajradhar jin – stuti
(kavitta)
aho prabhu padamarath, rājāke nandanasu,
teroī sujas tihūmpar gāīyatu hai;
keī tav dhyān dharai, keī tav jāp karai,
keī charṇasharṇatarai jīv pāīyatu hai,
nagar susīmā sidhi dhvajāpain virājai shaṅkh,
mātusarasvatike ānand badhāyatu hai;
vajradharanāth sāth shivapurī karo kahi,
tum dās nishadīs shīsh nāīyatu hai. 11
(12) shrī chandrānan jin – stuti
(chhappay)
chandrānanajinadev sev sur karahin jāsu nit,
padmāsan bhagavant, ḍigat nahi ek samay chit;
puṇḍarinagarī janam, mātu padamāvati jāye,
vr̥uṣhalachchhan prabhucharaṇ, bhavik ānand ju pāye;
jas dharmachakra āgen chalat, itibhīti nāsant sab,
sut vālmīk vicharant jahan, tahan tahan hot subhikṣha tab. 12
(13) shrī chandrabāhu jin – stuti
(mātrik – kavit)
lakṣhaṇ padma reṇukā jananī, nagar vinītā jinako gāmv,
tīn lokamen kīrati jinakī, chandrabāhu jin tinako nāmv;
90 ][ shrī jinendra