pāvahi bhavijan pār, māt gaṅgā sukhadhārahin,
nagar susīmā janma āy, mithyāmati ṭārahin,
prabhu dehin dharam upadesh nit sadā bain amr̥ut jharahin;
tin charaṇakamal vandan karat, pāpapuñj paṅkati harahin. 19
(20) shrī ajitavīrya jin stuti
(chhappay)
vartamān jinadev padma, lachchhan tin chhājai,
ajitavīrya arahant, jagatamen āp virājai;
padmāsan bhagavant dhyān ik nishchay dhārahi,
āvahi suranaravr̥und, tinhain bhavasāgar tārahi,
nagar ajodhyā janma jin, māt kananikā uradharan;
tas charanakamal vandat bhavik jai jai jin ānandakaran. 20
(dohā)
vartamān vīsī karī, jinavar vandan kāj;
je nar paḍhain vivekason, te pāvahin shivarāj. 21
vartamān – vīs – tīrthaṅkar – samuchchay – stuti
(kavit)
sīmandhar jugamandra bāhu o subāhu,
sañjāt svayamprabhu nāmv tihun pt. dhyāīye;
r̥̄uṣhabhānan anantavīrya vishāl sūraprabh,
vajradharanāthake charaṇ chitta lāīye.
stavan mañjarī ][ 93