Shri Jinendra Stavan Manjari-Gujarati (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 108 of 438
PDF/HTML Page 126 of 456

 

background image
vyantar jāti asaṅkhit dev, chaitya asaṅkhya namahun ih bhev;
jyotiṣh saṅkhyātain adhikāy, chaitya asaṅkhya namūn chitalāy. 16
ab suralok kahūn parakāsh, jāke namat jāhin agh nāsh;
pratham svarga saudharma vimān, lākh batīs namūn tihan thān. 17
dūjo uttar shreṇi ishān, lakṣhya aṭhāīs chaitya nidhān;
tījo sanatakumār kahāy, bārah lākh namūn dhar bhāy. 18
chautho svarga mahendra suṭhāmi, lākh āṭh jinachaitya namāmi;
brahma aur brahmottar doy, lākh chyār jinamandir hoy. 19
lāntav aur kahūn kāpiṣhṭa, sahas pachās namūn utakiṣhṭa;
shukra ru mahāshukra abhirām, chālis sahan̐sani karun praṇām. 20
satār sahasrār sur lok, ṣhaṭ sahasra charanan dyon dhok;
ānat prāṇ āraṇ achyut, chār svargase sāt sanyut. 21
prathamahi graiv chaitya jin dev, ikaso gyārah kīje sev;
madhyagraiv ekaso sāt, tākī mahimā jag vikhyāt. 22
upari graiv nibbai aru ek, tāhi namūn dhar param vivek;
nav navauttar nav prāsād, tāhi namūn tajike paramād. 23
sabake upar pañch vimān, tahan̐ jinachaitya namūn dhar dhyān;
sab suralokanakī marajād, kahī kathan jinavachan anād. 24
lakh chaurāsī mandir dīs, sahas satyāṇav aru teīs;
tīn lok jinabhavan nihār; tinakī ṭhīk kahūn uradhār. 25
āṭh koḍ aru chhappan lākh, sahas satyāṇav upar bhākh;
chahunse ikyāsī jinabhaun, tāhi namūn kariken chintaun. 26
108 ][ shrī jinendra