jay jay jinapratimā jinasvarūp,
jay jayasu anant chatuṣhṭa bhūp;
jay jay man vach nij sīsanāy,
jay jay jay ‘bhaiyā’ namain subhāy. 15
(dhattā)
jinarūp nihāre āp vichāre, pher na rañchak bhed kahai,
‘bhaiyā’ im vande te chiranandai, sukh anant nijamāhin lahai. 16
❀
kavivar pt. banārasīdāsajīkr̥ut
shrī jinasahasranām – stotra
(dohā)
paramadev paranāmakar, guruko karahun praṇām,
budhibal varaṇon brahmake, sahasraaṭhottar nām. 1
keval padamahimā kahon, kahon siddha gunagān;
bhāṣhā prākr̥it sanskr̥it, trividhi shabda paramān. 2
ekārathavāchī shabad, aru dvirukti jo hoy;
nām kathanake kavitamen, doṣh na lāge koy. 3
(chaupāī 15 mātrā)
pratham omkārarūp ishān, karuṇāsāgar kr̥upānidhān;
tribhuvananāth ish guṇavr̥unda, girātīt guṇamūl aninda. 4
stavan mañjarī ][ 115