Shri Jinendra Stavan Manjari-Gujarati (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 146 of 438
PDF/HTML Page 164 of 456

 

background image
shrī ajit jinstavan
(mhāro mujaro lone rāj, sāheb shānti salūṇāe deshī)
ajit jiṇesar charaṇanī sevā, hevā e hun haḷiyo;
kahiye aṇachākhyo paṇ anubhav, rasano ṭāṇo maḷiyo,
prabhujī maher karīne āj, kāj hamārān sāro. 1
mukāvyo paṇ hun nahi mūkun, chūkun e navi ṭāṇo;
bhakti-bhāv ūṭhyo je antar, te kim rahe sharamāṇo.....
prabhujī0 2
lochan shānt sudhāras subhagā, mukh upashānt prasanna;
yog mudrā ātamarāmī, atishayano ati ghanna.....
prabhujī0 3
piṇḍ padastha rūpasthe līno, charaṇ-kamaḷ tuj grahīyān;
bhramar pare ras svād chakhāvo, viraso kān karo mahīyān...
prabhujī0 4
bāḷ kāḷamān vār anantī, sāmagrīe navi jāgyo;
yauvan kāḷe te ras chākhyo, tun samarath prabhu māgyo....
prabhujī0 5
tun anubhav-ras devā samarath, hun paṇ arathī tehano;
chitta vitta ne pātra sambandhe ajar rahyo have kehano....
prabhujī0 6
146 ][ shrī jinendra