Shri Jinendra Stavan Manjari-Gujarati (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 10 of 438
PDF/HTML Page 28 of 456

 

background image
he jagatajananī putra tumacho, meru mañjan var karī,
utsaṅg tumache vaḷīy thāpīsh ātamā puṇye bharī. 3.
(ḍhāḷ)
suranāyakajī, jin nij karakamale ṭhavyā,
sahasra nayaṇejī, atishay mahimāe nīrakhyā;
nāṭak vidhijī, tav bahu bahu āgaḷ vahe,
surakoḍījī jin darshane ummahe.
(toṭak)
sur koḍākoḍī nāchatī vaḷī, nāth shachigaṇ gāvatī,
apasarā koḍī hāth joḍī, hāv bhāv dekhāvatī;
jyo jyo tun jinarāj jayaguru em de āshīṣh e,
am prāṇ sharaṇ ādhār jīvan, ek tun jagadīsh e. 4.
(ḍhāḷ)
sur girivarajī, pāṇḍuk vanamen chihun dishe,
giri shilā parajī, sinhāsan sāsay vase;
tihān āṇījī, shakre jin khoḷe grahyā,
so indrajī tihān surapati āvī rahyā.
(toṭak)
āviyā surapati sarva bhakte, kaḷash shreṇī banāvae,
siddhārtha pamuh tīrtha auṣhadhi, sarva vastu aṇāvae;
10 ][ shrī jinendra