achānak param vaidya hai rogahārā,
yathā vaidyane dīnakā rog ṭārā. 11
dashā jag anityan, sharaṇ hai na koī,
ahan mam maī doṣh mithyātva voī;
jarā-janma-maraṇan sadā duḥkh kare hai,
tuhī ṭāl karman, param shānti de hai. 12
khavijalī sam chañchalan sukh viṣhayakā,
karai vr̥uddhi tr̥uṣhṇāmaī rog jiyakā;
sadā dāh chittamen kutr̥uṣhṇā baḍhāve,
jagat duḥkh bhoge, prabhū ham batāve. 13
ju hai mokṣha bandhan, va hai hetu unakā,
bandhā ar khulā jiy, phalan jo chhuṭanakā;
prabhū syādvādī, tumhīn ṭhīk kahate,
na ekānt matake kabhī pār lahate. 14
jahān indra bhī hāratā guṇakathanamen,
kahān shakti merī tujhī thuti karanamen;
tadapi bhaktivash puṇya yash gān karatā;
prabhū dījiye nit shivānanda paratā. 15
(4) shrī abhinandan jin – stuti
(chhand sragvinī)
ātmaguṇ vr̥uddhite nāth abhinandanā,
dhar ahinsā vadhū, kṣhānti sevit ghanā;
stavan mañjarī ][ 33
3