Shri Jinendra Stavan Manjari-Gujarati (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 35 of 438
PDF/HTML Page 53 of 456

 

background image
tum bhinna matommen nāhi bane,
sab kāraj kārak tattva ghane. 21
hai tattva anek va ek vahī,
tattva bhed abhedahi gnān sahī;
upachār kaho to satya nahīn,
ik ho an nā vaktavya nahīn. 22
hai sattva asattva sahit koī nay,
taru puṣhpa rahe na hi vyom kalap;
tav darshan bhinna pramāṇ nahīn,
sva svarūp nahīn kathamān nahīn. 23
jo nit hī hotā nāsh uday,
nahin, ho na kriyā, kārak na sadhay;
sat nāsh na ho nahin janma asat,
ju prakāsh gae pudgal tam sat. 24
vidhi vā niṣhedh sāpekṣha sahī,
guṇ mukhya kathan syādvād yahī;
im tattva pradarshī āp sumati,
thuti nāth karūn ho shreṣhṭha sumati. 25
(6) shrī padmaprabh jinstuti
(muktādām chhand)
padamaprabh padma samān sharīr,
shuchi leshyādhar rūp gambhīr;
stavan mañjarī ][ 35